________________
गीतातोद्यैरूनादैः सरभसममरारब्धनाट्यप्रबन्धे, नानातीर्थोदकुम्भै रजतमणिमयैः शातकुम्भैर्जिनः प्राक् । मेरोः शृङ्गे यथेन्द्रैः सजयजयरवैर्मज्जितो जन्मकाले, कल्याणीभक्तयस्तं विधिवदिह तथा भाविनो मज्जयन्तु ।।४ ।। जैने स्नात्रविधौ विधूतकलुषे, विश्वत्रयीपावने, क्षुद्रोपद्रवविद्रव-प्रणयिनां ध्यातं त्वतिप्राणिनाम् । श्रीसङ्घे सुजने जने जनपदे, धर्मक्रियाकर्मठे, देवाः श्रीजिनपक्षपोषपटवः कुर्वन्तु शान्तिं सदा ।। ५ ।। ॐ ह्रीँ श्रीँ क्षीररसकलशेन श्री चिन्तामणी पार्श्वनाथ महायंत्रं स्नपयामि स्वाहा ।। ।। २ अथ दधिस्नात्रम् ।। आ मंत्र बोली दहीं भरवुं
9
ॐ ह्रीँ ह्रीँ दधिसमुद्रोद्भवानि दध्युदकान्येतेषु स्नात्रकलशेष्ववतरन्त्ववतरन्तु संवौषट् ।। ॐ ह्रीँ श्रीँ दधिरसकलशेन श्री चिन्तामणी पार्श्वनाथ महायंत्रं स्नपयामि स्वाहा ।। ।। ३ अथ घृतस्नात्रम् ।। आ मंत्रे घी मंत्रीने भरवुं ।
ॐ ह्रीँघ्रा घ्रीँघृतसमुद्रोद्भवानि घृतोदकान्येतेषु स्नात्रकलशेष्ववतरन्त्वतरन्तु संवौषट् ।। ॐ ह्रीँ श्रीँ सुघृतरसकलशेन श्री चिन्तामणी पार्श्वनाथ महायंत्रं स्नपयामि स्वाहा ।।
୪୪