________________
।। ५ अथ गन्धोदकस्नात्रम् ।। आ मंत्रे गंधोदक मंत्रीने कलशोमां भरवुं । ॐ ह्रीँपाँ पाँपवित्रतीर्थोद्भवानि गन्धोदकान्येतेषु स्नात्रकलशेष्वरतरन्त्ववतरन्तु संवौषट् ।। ॐ ह्रीं श्रींगन्धरसकलशेन श्रीअष्टोत्तरशत पार्श्व स्नपयामि स्वाहा ।। अभिषेक करवो
।। ६ अथ शुद्धजलस्नात्रम् ।। कलशोमां नवनवाणनुं शुद्ध जल भरवुं । ।। ॐ ह्रीँ श्रीँ तीर्थादिशुद्धजलेन श्रीअष्टोत्तरशत पार्श्व स्नपयामि स्वाहा ।। ।। अभिषेक करवो ૧૦૮ દીવાની આરતી, મંગલ દીવો કરી બૃહત્ક્રાંતિ દ્વારા શાંતિકળશનો કુંભ ભરવો.
ક્ષમા યાચના
ॐ आज्ञाहीनं क्रियाहीनं मन्त्रहीनञ्च यत् कृतम् । तत् सर्वं कृपया देवाः ! क्षमन्तु परमेश्वराः ।।१।। आह्वानं नैव जानामि, न जानामि विसर्जनम् । पूजाविधिं न जानामि, प्रसीद परमेश्वर ! ।।२।। इत्यपराधक्षामणम् । त्रण खमासमण देवापूर्वक अपराधक्षामण करवुं ।
।। अथ विसर्जनम् ।। विसर्जन मुद्राथी श्री पार्श्वनाथ अधिष्टायका देवा देव्यश्च स्वस्थानं गच्छन्तु गच्छन्तु पुनरागमनाय प्रसीदन्तु प्रसीदन्तु
जः जः स्वाहा ।
વિશેષ : ૧૦૮ પાર્શ્વનાથના આ નામો અમે શ્રી જગવલ્લભ સૂરીશ્વરજી મ.સા. સંકલિત અષ્ટોત્તરશત પાર્શ્વનાથ મહાભક્તિ વિધાન પ્રતમાંથી સાભાર ઉદ્ધૃત કર્યા છે. અન્યત્ર જુદાં જુદાં જોવા મળે છે. વર્તમાનમાં ક્યાંક આ પ્રમાણે પણ નામો ઉપલબ્ધ છે.
૨૫