________________
૨૪
આ પ્રમાણે ૧૦૮ તિર્થોના ૧૦૮ પાર્શ્વનાથ ભગવંતોનું પૂજન કર્યા બાદ આ પ્રતિમાજીમાં આરોપિત થયેલા ૧૦૮ પાર્શ્વનાથ ભગવંતોના નીચે પ્રમાણે મંત્રાક્ષરો દ્વારા વિશિષ્ટ પાંચ અભિષેક કરવા અને વિસ્તારથી અષ્ટપ્રકારી પૂજા કરવી.
|| अथ क्षीर स्नात्रम् ।। आ मंत्र बोली दूध भरवू. ॐ ह्रीं श्रीं क्षीरसमुद्रोभ्दवानि क्षीरोदकानि तेषु स्नात्रकलशेष्ववतरन्त्ववतरन्तु संवौषट् ।। ॐ हाँ श्री क्षीररसकलशेन श्रीअष्टोत्तरशत पार्श्व स्नपयामि स्वाहा ।। अभिषेक करवो
|| २ अथ दधिस्नात्रम् ।। आ मंत्र बोली दहीं भर. ॐ हाँ ह्रीं दधिसमुद्रोद्भवानि दध्युदकान्येतेषु स्नात्रकलशेष्ववतरन्त्ववतरन्तु संवौषट् ।। ॐ हीं श्रीं दधिरसकलशेन श्रीअष्टोत्तरशत पार्श्व स्नपयामि स्वाहा ।। अभिषेक करवो
|| ३ अथ घृतस्नात्रम् ।। आ मंत्रे घी मंत्रीने भरवू । ॐ ही घाँ घी घृतसमुद्रोद्भवानि घृतोदकान्येतेषु स्नात्रकलशेष्ववतरन्त्वतरन्तु संवौषट् ।। ॐ ह्रीं श्रीं सुघृतरसकलशेन श्रीअष्टोत्तरशत पार्श्व स्नपयामि स्वाहा ।। अभिषेक करवो
४ अथेक्षुरसस्नात्रम् ।। आ मंत्रे शेरडीनो रस मंत्रीने कलशोमां भरवो । ॐ ह्रीँ आँ इँ इक्षु रससमुद्रोद्भवानि इक्षुदकान्येतेषु स्नात्रकलशेष्ववतरन्त्ववतरन्तु संवौषट् ।।
ॐ ह्रीश्रीइक्षुरसकलशेन श्रीअष्टोत्तरशत पार्श्व स्नपयामि स्वाहा ।। अभिषेक करवो