SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (चूर्णि:) .......................मूल [११६-१३०] / गाथा ||१६-८२|| ................... मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४५], चूलिकासूत्र- [२] "अनुयोगद्वार" चूर्णि: प्रत सूत्रांक [११६ स्वरप्रकरणं १३०] गाथा ||१६ ८२|| श्री पुषछासिलोगो, (४३-१३०) 'सत्त सराणाभीतो' उत्तरासिलोगो (*४४-१४१) गीयस्स इमे तिष्णि आगारा 'आइमिउ' अनुयोगद गाथा (४५-१३१) किंचान्यत् * दोसो' गाथा (१४६-१३१) इमे छहोसा वज्जणिया 'भीतदुप' गाहा (१४७-१३१) मीत उत्तवमानसं दुत-चरितं उप्पिच्छ-श्वासयुत त्वरितं वा पाठान्तरेण इस्वस्वरं वा भणियच्च, उत्प्रावल्ये अतिताल वा उत्ताल लक्ष्णस्वरेण | ॥४६॥ काकस्वर सानुनासिकमनुनासं नासास्वरकारीत्यर्थः । अद्वगुणसंपयुक्तं गेतं भवति, ते येमे- 'पुनं रत्तं च ' गाहा (#४८-१३१) स्वरकलाभिः पूर्णगेयरागेणानुरक्तस्य र अण्णोऽण्णसरबिसेसफुडा सुभकरणतणतो अलंकृतं, अक्खरसरफुडकरणचणओव्यक्तं, विस्वरं विक्रोशतीच विघुटुं न विट्ठ अविघुई, मधुरस्वरेण मधुरं कोकिलारुतवत्, तालवंससरादिसमणुगतं समं, ललितं ललतीव स्वरघोलना प्रकारेण सोअईदियसद्दफुसणा मुहुप्पायणतणतो वा सुकुमालं, एभिरष्टाभिर्गुणैर्युक्तं गीतं भवति, अन्यथा बिलम्बना, किंचान्यत्है'उरकंठ' गाहा (४९-१३१) जति उरे सरो विशालो तं उरबिसुद्ध, कंठे जति सरो वट्टितो अफुडितोय तो कंठविशुद्ध सरं पत्तो, जति जाणाणुणासिको तो सिरविसुद्धो, अड्वा उरकंठसिरेसु श्लेष्मणा अव्याकुलेसु विमुद्देसु गीयते, किंविशिष्टं ?, उच्यते, ' मउयं मृदुना स्वरेण मार्दवयुक्तन न निष्ठुरेणेत्यर्थः, स च स्वरः अश्चरेषु बोलनास्वरविशेषषु च संचरन् रंगतीवैरगितः रिभितः, रायनिचढं पदमेवं गीयते, तालसरेण सम समताल मुखकंशिकादिआतोज्जाणाहताण जो धणिपडुक्खेवो पडिपखेको वा तेण व समं नृत्यतो वा पडखेवसर्म, एरिस पसत्थं गिज्जति सचसीभरं व कज्जति, के य ते सत्तसरा सीभरसमा, उच्यते, इम- 'अक्वरसम' गाहा (*५०-१३१) दीहक्वरे दीहं सरं करेति हस्से हस्सं प्लुते प्लुत, दंतादि अंगुलीकोशकः तेनाहततं त्रिस्वरप्रकारो लयः तं लयमणुस्सरने गेय लयसम, पढमतो वंसतंतिमादिए जो सरो गहितो तस्सम गेज्जमाण गहसम, तेहि चेव वंसतंतिमादिएहि जे अंगुलस ॥४६॥ दीप अनुक्रम [१३९ २३४] ~50~
SR No.006208
Book TitleAagam 45 Anugdwaar Sutra Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages97
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy