SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (चूर्णि:) .......................मूलं [१०३-११४] / गाथा ||१२-१५|| ...... मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४५], चूलिकासूत्र- [२] "अनुयोगद्वार" चूर्णि: प्रत सूत्रांक [१०३११४] गाथा श्री चूर्णी ||१२ 18 अतो परं असंखेज्जे गतुं भुजगवरे दीये, असंखेज्जे गंतु कुसवरो दीवो, एवं असंखेज्जे असंखेज्जे गंतुं इमेसि एफेकं णाम भाणियव्वं 81 अनुयोग दाकोंचवरदीवो एवं आभरणादयो जाच अंते सयंभुरमणे दीवे, सयंभुरमणे से अंते समुद्दे उदगरसे इति ॥ जे अंतरंतरे दीवा तेसि इहाना जे सुभगा णामा केइ तण्णामाणो ते भाणितब्बा, सम्येसि इमं पमाणं-उद्धारसागराणं अड्डाइज्जाण जत्तिया समया। दुगुणादुगुण- कालानुपूवा 1३६ पवित्थर दीवोदही रज्जु एवइया |शा इदाण उडलोगखेवाणुपुब्बीसुतं, तत्थ सोधम्मवडेंसयं णाम कप्पविमाणं तण्णामावलक्खितो | | सोहम्मात्ति कप्पो भन्नति, एवं बारसवि कप्पा माणितब्बा, लोगपुरुषस्य ग्रीवाविभागे भवानि विमानानि अवेयकानि, न तेषां उत्तरमित्यनुत्तविमानानि ईपद्वाराकान्तपुरुष इव नता अंतेषु इसीप्पभारा पुढवी, सेसं कंठयं ।। इदाणिं कालाणुपुथ्वीसुतं, तत्थ जस्स एगपदेसादियस्स दब्बस्स दव्यत्वेण तिसमतादी ठिती तिप्पदेसावगाहकालत्तणेण वा ठिती तं कालतो अणुपुब्बी भण्णति, एवं अणाणुपुब्बीअश्वत्तच्चगादि एत्थ सव्वं कालाभिलावेण जहा खेचाणुपुच्चीए तहा सुत्तसिद्ध माणितव्वं जाव पदेसूणे वा लोए होज्जीत, कह?, उच्यते, एगो खंधो मुहुमपरिणामो पदेसूणलोगावगाढो सोच्चेव कालतो तिसमयठिीत लम्भति, संखा य आणुपुब्बी, जं पुण समस्तलोगागासपदेसावगाढं दव्वंतं णियमा चउत्थसमए समयठितीय लम्भति, तम्हा तिसमयादिठितियं कालाणुपुचि णियमा य एगपदेषणे चेच लोगे लब्भति, तिसपयादिकालाणुषुविदव्वं जहण्णतो एगपदेसे अवगाहाति, तत्थवष्पदेसे एगसमयठितिकालयो अणा-I णुपुचि दवं अवगाहेति, तत्थेव पदेसे दुसमयठितिकालगतो अम्बत्तवं अवगाहति, जम्हा एवं तम्हा अचित्तमहाखंधस्स चउत्थ-18 पंचमसमएमु कालतो आणुपुचिदन्यं, तस्स य सबलोगागाढस्स एगपदेसूणता कज्जति, किमिति', उच्यते, जे कालतो अणाणु- ॥३६॥ प्पुब्बि अब्बतचा ते तस्स एगपदेसावगाढा, तस्स य तंमि पदेसे अपाहण्णचब्विवक्खातो अतो तप्पएसूणो लोगो कओ, अण्णे दीप अनुक्रम [१२०१३७] कालानुपूर्वे: वर्णनं क्रियते __ ~40~
SR No.006208
Book TitleAagam 45 Anugdwaar Sutra Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages97
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy