SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [९०-९७] गाथा ||९|| दीप अनुक्रम [१०१ ११०] श्री अनुयोग चूर्णौ ॥ २९ ॥ “अनुयोगद्वार”- चूलिकासूत्र - २ (चूर्णि :) .. मूलं [९०-९७] / गाथा ||९|| मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [ ४५] चूलिकासूत्र- [ ०२] "अनुयोगद्वार" चूर्णि: सातिपरिणामिते भावे पुव्ववत्, गता अणोवणिहिया दव्याणुपुच्ची । इदाणि उवणिहिया दव्वाणुपुथ्वी, सा तिविधा 'पुव्वाणुपुच्वी(९७-७३) त्यादि, पुवंति पढमं तस्स र्ज वितियं तं अणु तंपि ततियं पड़च्चा पुष्वं गणिज्जमाणं पुव्वित्ति, इइ एवं इच्छियठाणेसु गणणा जा सा पुव्वाणुपुथ्वी, अहवा पढमाती आरम्भा अणुपरिवाडीए जं भणिज्जति जाब चरिमं तं पुव्वाणुपुब्बी, जत्थ सा ण भवति इच्छियठाणेसु ओमत्थगं गणिज्जमाणे पच्छिमति चरिमं तं चैव पुब्वं गणिज्जइ ततो जं वियं तं अणु तंपि तति यं पडुच्च पुच्वं भवति, एवं पच्छाणुपुब्बी भवति, अहवा चरिमा ओमत्थं गमन् अणुपरिवाढीए गणिज्जमाणं पच्छाणुपुथ्वी भण्णत्ति, अणाणुपुव्वित्ति जा गणणा अणुत्ति पच्छा पुच्ची ण भवति पुव्वित्ति पुच्चाणुपुव्वी य ण भवति सा अणाणुपुब्बी भण्णति, एतेसिं तिच्हषि अत्थपसाहकमा इमे सुत्ताभिहितं उहाहरणं- 'धम्मत्थिकाए' इत्यादि, जीवयोग्गलदव्वाण गतिकिरिया परिणयाण उबग्गहकरणतणओ धम्मो, अस्तीति ध्रौव्यं आयति कायः उत्पादविनाशो, अस्ति चासी कायश्च अस्तिकायः धर्मश्वासावस्तिकायश्च धर्मास्तिकायः, अधर्मास्तिकायः ठितिहेतुत्तणतो अधम्मो जीवपोग्गलाण ठितिपरिणताण उवग्गहकरणा वा अधम्मोति, अस्तिकायशब्दः पूर्ववत् अधर्म्मश्चासावस्तिकायश्च अधर्मास्तिकायः, सव्वदव्वाण अवकासदाणतणतो आगास' का दीप्तौ ' सर्वद्रव्यस्वभावस्यादीपनादाका स्वभावस्थानादित्यवत् आशब्दो मर्यादाभिविधिवाची मर्यादया स्वस्वभावादाकाशे तिष्ठति भावा तत्संयोगेपि स्वभावेनैव नाकाशात्मकत्वं यांति, अभिविधिरपि सर्वभावव्यापनात्सर्वसंयोगात् इत्यर्थः, जीवास्तिकायः यस्माज्जीवि तवान् जीवति जीविष्यति च तस्माज्जीवः, अस्तीति वा प्रदेशाः, अस्तिशब्दो वाऽस्तित्वप्रसाधकः कायस्तु समूहः, प्रदेशानां जीवानां वा उभयथाप्यविरुद्धं इत्यतो जीवास्तिकायः, पुद्गलास्तिकायः पूरणगलणभावत्तणतो पुद्गलाः, इहाप्यस्तिशब्दः प्रदेशवा अथ औपनिधिकी-द्रव्यानुपूर्वी वर्णयते ~33~ औपनिधि की द्रव्यानुपूर्वी. ॥ २९ ॥
SR No.006208
Book TitleAagam 45 Anugdwaar Sutra Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages97
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy