SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [७१-८१] गाथा ||2|| दीप अनुक्रम [८१-९२] श्री अनुयोग चूणा ॥ २० ॥ “अनुयोगद्वार”- चूलिकासूत्र - २ (चूर्णि :) .. मूलं [७१-८१] / गाथा ||८|| मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [ ४५] चूलिकासूत्र [०२] "अनुयोगद्वार" चूर्णिः सकरणत्थं आदावेव उबकमो कतो, जम्हा व अणिक्खितं णाणुगम्मति तम्हा उबकमाणंतरंच गयं णिक्खेचो, णिक्खित्तं च णियमा णाणत्थमणुगम्मति णाणं च अत्थपज्जायाणुसारी य नियमा गयतो अतो णयदारातो पुव्यं णिक्खेवाणंतरं वा अणुगमो भणितो, अणुममो य णयतो गियमा णयवइरित्तो य अणुगमो जतो णत्थि, किं वा सव्वाभिधाणसच्वपज्जायाणुगया य णयत्ति काउं अंते णयदारं । इदाणि जं वृत्तं छव्विधो उवकमो, तो गुरू समीहितत्थाय अत्थकते छ भेदे दंसेति, तंजधा णामट्टवणा दव्वखेचकालभावोवकमे य, णामडवणा जधा पुव्वं, दब्बे आगमतो णोआगमतो य, तत्थ णोआगमे जाणयभव्वसरीरातिरित्तो तिविधो सनि अचित्तमीसा, सचित्ते दुपयच उप्पयापदेसु, एकेको दुहा-परिकम्मणे वत्थूविणासे य, खेत्तकालेसु य सवित्थरं भाणितव्वं, भावतो इमो गोआगमे पत्थो अपसत्थो य, अप्पसत्थे मरुइणिगणिया मच्चदितो, पसत्थे गुरुमादिभावोचकमो, एवं सव्वं सवित्थरं जधा आवस्सगादिसु तथा भाणितथ्यं, अहवा सुतभणितो उवकमो छन्विधो इमो आणुपुव्विमादी 'से किं तं आणुपुच्ची' १२ दसविधे त्यादि (७१-५१ ) आकारस्स दीहत्वं अनुपूर्वशब्दस्याकारादित्वात् अनुपूर्वादिषु प्रत्ययान्तरस्य चाश्रवणात् प्राकृतेषु 'एते सव्वसमाणा' इति दीर्घहस्वत्वं क्वचित् विषये क्रियत इति, जधा अणणुगामी अणाणुगामी अभिणिबोधो आभिणिबोधियं, एवं आणुपुब्बी, आयणुए अणुजेड परिवाडित्तिवृत्तं भवति, अहवा पुब्वदिट्ठस्स जं पच्छा उहि तं अणु भण्णति तं अणुपूर्वत्वं लभते जत्थ तं मणति आणुपुथ्वी, तृतीयस्य द्वितीयः पूर्व इत्यर्थः, अणु पच्छाभावो पुण्वंति आदिभावो अत्थतो पड़प्पनं मज्झमादो य, एतं जत्थऽत्थिमूघो ( भावो ) सा होति आणुपुथ्वी, अहवा पढमातो परं जत्थ अणुपुव्वं च अस्थि स भवति आणुपुब्बी, एसा आणुपृथ्वी दसविधा णामादी, ' से किं तं णामे त्यादि कंठया, जाव उवणिधिकेत्यादि, उवणि अत्र आनुपूर्वी अधिकार: आरभ्यते ~24~ आनुपूर्व्यधिकारः ॥ २० ॥
SR No.006208
Book TitleAagam 45 Anugdwaar Sutra Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages97
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy