SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन"- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [३], मूलं [१...] / गाथा ||९४.../९५...|| नियुक्ति : [१४२-१७८/१४२-१७८] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: सूत्राक गाथा ||९४...|| श्रीउन ग्रहणमित्युपमा, महायों अर्यो(हो) अथवा इमं गंधगं 'ओसीर हिरिबेराणं' गाथा(१४६ १४२) उसीरं उसीरमेव हिरिघरै बालओटांगानित चौँ । भद्रदारुसतपुष्पाणं भागो य तमालपत्तस्स तमालपत्रमेव ' एवं पहाणं एवं बिलेवणं' गाहा (१४७१४२) एतं गंधंग, भावांगानि ___३ इदा ओसधंगं 'दो रयणीओ' गाहा (१४८ १४२) दो रयणीओत्ति दारुहरिद्रा पिंडहरिद्रा य. महिंदफलं णाम इंद्रजवा, तिीन चतुरंगांया | उसिणंग इति तिकडग, कणगभूल नाम बिल्खमूल, उदगओ अट्ठमं, 'एसा हणतो कंहू' गाहा (१४९१४२) पूती एसा, गधग| गतं । इवाणि मज्जंग'सोलस दक्खाभागा' गाथा (१५०-१४२) कंठया, इदाणि आयोज्जंग 'एगमुकुंदा तुरं' गाथा (१५१-1 १४३) एगा एव हि मुकुंदा तूर्य, यथाभिमारकमगणी य, सरीरंग 'सीसमुरोय' गाथा (१५२-१४३) कंठया, जुद्धंगाण, 'जाणावरण' गाहा (१५२-१४३) जाणं रहे आसो हत्थी य, जदि एताई णत्थि किं करेउ पाइक्को, लद्धसुवि जइ आवरणं कव-| याई णस्थि तापि ण सेज्झति, सति आवरणे पहरणेण विणा किं सक्का हत्थेहि जुझिउं?, सति प्रहरणे जति कुसलत्तर्ण गस्थि |8 णवि जाणति- किध जोद्धातव्यं, सति कोसल्ले णीतिएवि विणा किं करेतु ?, समूहे मारेज्जत्ति अवक्कमणं उबक्कमणं च अयाणती, जहा अगडदत्तो दक्खतणेण फेडति डेविति वा, तेसु सब्बेसुवि लद्धेसु जति विवसायो णस्थि व जुज्झति अणिन्वेयं, सइवि | बवसाए सरीरेण असमत्थो किं करेउ ?, तेण जाणं आवरण पहरणं कुसलतं णीति दक्खत्तं धवसाओ सरीरमारोग्यं एताणि जुद्धू-IX| गाणि ॥ श्वाणि भावंगाणि 'भावंगं बिय दविध' गाथा (१५४-१४४) भावंग दुविध-सुत्तंग नोमुत्तंगं च,सुत्तंगं बारसंगाण, IN||९३ ॥ हायोसत्तंग चउम्यिहं तंजहा-माणुस्सं धम्मसुती सद्धा तवसंजमंमि पीरियं च । (१५५-१४४) एते भावंगा दुल्लभया संसारे, 12 तत्थ सरीरदवंगस्स इमाण एगडियाणि-'अंग दस भाग' गाहा (१५६-१४४) अंगति या दसत्ति वा भागति वा भेदेति वा दीप अनुक्रम [९५...] [98]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy