SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२], मूलं [१...] / गाथा ||८०-८१/८१-८२|| नियुक्ति : [११५/११५] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: सत्राक [१] गाथा ||८० श्रीउत्तरा०का धम्म सोऊण पवइतो, एगविहारपडिमं पढिवयो, गतो मुग्गसेलपुरं, तस्स सदि भगिणी हतसत्तुस्स रणो महिला, तस्सा तणस्पश चूणों ला साधस्स अंसिया उवलंबंति, सो य तिगिन्छ ण कारवेति सावज्जेति, पच्छा तीसे भगिणीए वेज्जो पुच्छितो, तेण केचिदन्यसंजोगा राह पहा संजोएऊण सा भणिया-आहारेण से सयं देज्जाहि, तो भिक्खाए समं दिणं, ताहे ताओ अंसियाओ पडिबद्धा गंधण चेव, ध्ययन पच्छा सो चिंतेइ-मम णिमिचेण राया भगिणी विज्जा य आरंमंति, किं मम जीविएण', भत्तं पच्चक्खामि मुग्गसलसिहरे, तेण ॥७८॥ कुमारचे रति सियालाण सई सोउं पुच्छिता ओलग्गगा-के एते जेसि सहो सुब्बति, ते भणंति-एते सियाला अडविवासिणो, तेण भण्णति-एतं मम बंधिऊण आणेह, तेहिं सियालो बंधिऊण आणीतो, सो तं हणति, सो हम्मंतो खिक्खियति, तत्थ सो रति विंदइ, सो सियालो साहम्मतो मओ, अकामनिज्जराए वाणमंतरो जातो, तो वाणमंतरेण सो भचपच्चक्खाओ दिट्ठो, आहिणा आभोतित्ता इमो सोति आगंतूण सपेल्लियं सियालि विउविऊण खिंखियंतो खाति, राया तं साधु भत्तपच्चक्खाययतिकाउं रक्खावेति पुरिसेहिं, मा कोइ से उबसग्गं करेस्सइत्ति, जाव ते पुरिसा तं ठाणं एति तावताए सियालीए खइओ, जाहे ते पुरिसा ओस्सरेन्ता होंति ताहे सई करेंती खाइ, जाहे आगता ताहे न दीसह, सोवि उपसग्गं सम्मं सहति खमति, एवं अहियासेयब्बो, रोगपरीसहो सोलसमो समतो ॥ इदाणि तणफासपरीहो-तृणानि स्पृशेतीत्यतो तणफासपरीसहो-'अचेलगस्स' सिलोगो (८२ सू. १२१) नास्य ॥ ७८ ।। चलमस्तीति अचेल: अतस्तस्य अचेलगस्स, 'लूहस्स' ति रूक्षो बाबाभ्यन्तरतः, संजतस्य, तपोन्वितः तवस्सी,तवास्सिग्गहणं तपोयुक्तस्य हि रूक्षा तनुर्भवति, तस्य चास्तरणविवर्जितस्प आर्द्रभूम्यादिषु 'तणेसु सुयमाणस्स' तरतीति तृणं, तत्तु कुशादि, नतु | 5- दीप अनुक्रम [८१-८२]] [83]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy