SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [3] गाथा ॥६२ ६३|| दीप अनुक्रम [६५-६६] अध्ययनं [२], मूलं [१...] / गाथा ||६२-६३/६५-६६|| निर्युक्तिः [९८-९९/९८-९९] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४३], मूलसूत्र [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: श्रीउत्तरा० चूण २ परीपहा ध्ययने ॥ ६३ ॥ “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि :) अ दिट्ठा, गवि जीवंति, गवि मरंति णवरिं निरिक्खति एकमेकं दिए, पच्छा रण्णो सिहं पुरोहितस्स य, जहा इत्थ उ कोइ पव्वइतो, तेण दोवि जणा विसंखलिऊण मुका, पच्छा राया सब्वचलेण आगओ, पव्वइतगाण मूलं गतो, सोवि साहू एगपासे अच्छति परियतो राया आयरियाणं पादेर्हि पंडितो, पसाय मावज्जह, आयरिएहिं मण्णति अहं ण याणामि, महाराय ! एत्थ एगो साहू पाहूणगो आगतो, जति परं तेणं होज्जा, राया तस्स मूलं समागतो, पञ्चभिण्णातो य, ततो तेण साहुणा भणितो- धिरत्थु ते शयत्तणस्स, जो तुम अप्पणो पुत्तभंडाणवि णिग्गदं ण करेसि, पच्छा राया भणति- पसायं करेह, मणति-जति परं पव्ययंति दोन्हं मोक्खो, अन्नहा नस्थि, रायणा पुरोहिएण य भण्पति एवं होउ, पन्चयंतु, पुच्छिया भणति - पब्ययामो, पुब्वं लोओ कओ, पच्छा मुका, पव्वइया, सो य रायपुत्तो निस्संकिओ चैव धम्मं ( कुणति ) पुरोहितपुचस्स पुण जातिमतो, अम्दे य मड्डाए पश्वाविया, एवं ते दोवि कालं काऊण देवलोगे उचचत्रा, इतो य 'कोसंबीए सेट्ठी' गाहा ( ९९ - ९९ ) कोसंबीए नयरीए तावसो नाम सेड्डी, सो मरिऊण निययघरे सूयरो जातो, जाईसरो, ततो तस्स चैव दिवसगे पुत्तेहिं मारितो, पच्छा तहिं चैव घरे उरगो जातो, तर्हिपि जाइस्सरो जातो, तत्थवि अंतो घरे मा खाहितित्ति मारितो, पच्छा पुणोवि पुत्तस्स पुत्तो जातो, तत्थऽवि जाई सरमाणो चिंतेड़ कई अहं अप्पणो सुन्हं अम्मति बाहरीहामि, पुतं वा तार्ततिः, पच्छा मूयत्तणं करेति, पच्छा महन्तीभूतो साधूणं अलीणो, धम्मोऽणेण सुतो, सायगो जातो, इतो य धिज्जाइय देवो महाविदेद्दे तित्थगरं पुच्छति किमहं सुलहबोदिओ दुन्नभवोहियति, ततो सामिणा मणिओ-दुल्लभवोहियोऽसि, पुणोवि पुच्छति कत्थाहं उववज्जिस्सामि, भगवया मण्णति-कोसं बीए मूयस्स भाया भविस्ससि, सो य मूओ पव्यइस्पति, सो देवो भगवंतं वंदिऊण गतो सूयगस्सगार्स, तस्स सुत्रहुयं दव्य [68] अरति परीषदः ॥ ६३ ॥
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy