SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२], मूलं [१...] / गाथा ||५८-५९/५८-५९|| नियुक्ति: [९३/९३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: दशमशकपरीषहः [१] गाथा IY % ॥५८ ५९|| ला श्रीउत्तरा०व्यवहिताभिधानमेतत् , महान्तं मुनतीति महामुनिः, 'नागो संगामसीसे वा' नास्य किंचिदगम्यं नागः, समं प्रात इति चूर्णी संग्रामः, शीर्यत इति शिरः श्रिताः तस्मिन् इति प्राणा वा शिरा, शवत्यसौ युद्धं मुंचति वा तामिति शूरः, यथाऽसौ नागः सौर २ परीपहा- शरैरभिहन्यमानः शूरो वा योधः परानभिहंति, परे नाम शत्रवः, एवमसामपि दंशमशकैः तुद्यमानोऽपि मोहशत्रु विजिगीषुः ध्ययने तान गणयति, अन्येऽपि युकामत्कुणादयोऽवगृह्यन्ते, स तेस्तुचमानोऽपि न संतसे ण वारेज्जा' सिलोगो (५९ सू०९.)। ॥५९॥ संत्रसति अंगानि कंपयति विक्षिपति वा, न चैव हस्तवखशाखाधूमादिभिस्ताभियारणोपायैर्वारयति, न चैषामसंज्ञित्वात् आहारकांक्षिणां, मुंजमानानां मच्छरीरं साहारणं, यदि भक्षयन्ति किं ममात्र प्रद्वेषोत्पाते?,ण 'मणपि ण पदोसए' अपि पादार्थादिषु, किमुपायेन वा नियारणमभिधाते?, 'उहण हणे पाणे' उचेहा णाम उपेक्षा, न वारयति खाद्यमानं शरीरं, हणे पाणे 'हन Mहिंसागत्योः प्राणा अस्य संतीति प्राणी, अतस्तेन प्राणे न हिंसेत इत्यर्थः, ते हि केवलमेव मांसशोणीतं भुजते, न मामात्म द्रव्यं वा, अत्रोदाहरणं पथेत्ति, अत्रोदाहरणगाहा-'चंपाए सुमिणभद्दा' गाहा (९३-९२) चंपाए नयरीए जियसत्तुस्स 13 रनो पुत्तो सुमणभद्दो जुवराया, धम्मायरियस्स अंतीए धम्म सोऊण निविनकामभोगो पब्बइतो, तहशेव एगलविहारपडिम | लिपडिवनो, पच्छा हेहाभूमीए विहरंतो सरयकाले अडवीए पडिमागतो, रति मसएहिं खअति, सो ते ण पमजति, संमं सहति, रति पियमाणितो कालगतो, एवं अहियासेतब्ब, बंसमसगपरीसहो गतो । इदााणि अचेलगपरीसहोऽवीय इति, अचेल-अचेलगत् परीसहतीति अचेलगपरीसहो, तस्य हि स्वयमेव अचेलगत्वमभ्युपगम्य नैवमुपपद्यते-' परिजुम्नेहि वत्थेहिं 'सिलोगो (६०सू ९२) वस्त्र इति यत्रं परि सर्वतोभावे सर्वतो जीर्णानि परिजीर्णानि, परिभुज्यमानानि परिजुमाणि से बस्थाणि, अतो तेहिं परिजुन्नेहि, दीप ||५९ ॥ अनुक्रम [५८-५९] [64]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy