SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [३४], मूलं [८८...] / गाथा ||१२९२-१३५२/१३८३-१४४३||, नियुक्ति: [५३८...५४७/५३४-५४५], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक चूणौं [८८...] गाथा 7-01- ||१२९२१३५२|| श्रीउत्तराअनेन सम्बन्धेनायातस्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावये नामनिष्पने निक्षेपे लेसज्झयणं, 'लेसाणं निक्खेवो प्रमादवजेनं (५३८-४७नि०६५१)इत्यादि गाथा दश,व्यतिरिक्ता द्रव्य लेश्या द्विविधा-कर्मलेश्या अकर्मद्रव्यलेश्या,अकर्मद्रव्यलेण्या द्विविधा | जीवानामजीवानां च, जीवलेश्या भव्याभव्ययोः, सा सप्तविधा,कृष्णादयः, सप्तमा संयोगजा, लेश्याप्रायोग्यद्रव्याणि परिगृह्यन्ते,जोगा। অনা । | बज्झा बझंतगा य पत्ता उदीरणाबालिय। (५४८)जीवलेश्या द्विविधा चन्दादि ग्रन्थत एव ज्ञायन्ते, कर्मदव्यलेश्या षड्विधा कृष्णादि, ॥२७९॥ अत्रापि जीवसंबद्धानि द्रव्याणि परिगृह्यन्ते,मावलेश्या द्विविधा-विशुद्धा अविशुद्धाः उपशमे क्षये च, शेषं गतार्थ, उक्को नामनिष्पन्नो निक्षपः इदानी सूत्रालापकस्यावसरः,अस्माद्यावत् सूत्रं निपतितं तावद्वक्तब्ध, सूत्रं चेद-लेसज्झयणं पवक्खामी०।१२९२-६५२।। | इत्यादि,सर्व,लेश्यानांदश कारणानि नामादीनि वक्तव्यानि,कृष्णलेश्यावर्णःजीमतो-मेघ ,स च स्निग्धः,गवलं-महिष शृंगं, रिष्ठो-द्रोणलिकाकः,कापोते कोइलछगो तेलंकरका,रसा जह कडुगतुंबगादी,गंधा गोमडाती,स्पी जहा करगयादि,परिणामो उत्तमाधममध्यमखिविधः स एव त्रिभिर्गुणितो नवभेदो भवति, नव त्रिभिर्गुणिताः सप्तविंशतिः, सप्तविंशति त्रिभिर्गुणिता एकाशीति एकाशीतिखिभिर्गुणिता द्वेशते चत्वारिंशे भवतः, कृष्णाद्यास्तिस्रो लेश्या दुर्गतिगमनाय भवन्ति, लेश्यापरिणामस्य आदिसमये अन्तसमये वा न कश्चित् ॥ | म्रियते, यदा तु अन्तर्मुहूर्ते गते शेषे वा भवति तदा परभवं गच्छति, अपसत्थाओ परिवज्जेजा, पसत्थाओ अहेदुए मुणिति, बेमि, नयाः पूर्ववत् ।। इति चतुर्विंशत्तम अध्ययनं समाप्तम् उक्तं चतुर्विंशत्तम, इदानीं पंचत्रिंशत्चम, तस्य कोऽभिसम्बन्धः १, चतुर्विंशत्तमे लेश्याभिहिता, पंचत्रिंशचमे अणगार-1 २७९॥ गुणा अभिधीयन्ते, अनगारथ अश्वस्तलेश्याविरहितो प्रशस्यलेश्यायुक्तो भवति, अनेन सम्पन्धेनायातस्यास्याध्ययनस्य अनु *नन NCR -SCRe% - दीप अनुक्रम [१३८३१४४३] - % % % अध्ययनं -३४- परिसमाप्तं अत्र अध्ययन -३५- "लेश्या" आरभ्यते [284]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy