SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [३३], मूलं [८८...] / गाथा ||१२६७-१२९१/१३५८-१३८२||, नियुक्ति: [५३०...५३७/५२७-५३३], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक चूर्णी [८८...] गाथा कम ||१२६७ १२९१॥ श्रीउत्तरात 11 ण्यभिधीयन्ते, प्रमादचशगो जीवः कर्म बध्नाति, अनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावj नाम-प्रमादवर्जन निष्पन्ने निक्षेपे कम्मपगडी कम्ममि निक्खेवो इत्यादिगाथा अष्ट (५३०.१-२-३-४-५-६-७१६४०.नियुक्त)) व्यतिरिक्तं कर्म | द्रव्यं च नोकर्मद्रव्यं, अनुदयः कर्मणो, नोकर्मद्रव्यं लेप्यकादि, भावे कर्मणां उदयः, व्यतिरिक्तो द्रव्यप्रकृतिः कर्मणो कमोप्रकृत्य भ्यां कर्मणि अनुदयः, नोकर्म ग्रहणप्रायोग्यानि मुक्तानि द्रव्याणि, भावे मूलोत्तरप्रकृतीनां उदया,- पयतिहिति अणुभागो || मापदेसकम्मं च मुटु णाऊणं । एतेसि संबरे खलु खवणे उ सयाविनइतन्य।।१।। उक्तो नामनिप्पमो निक्षेपः, इदानीं सूत्रालापकस्या॥२७७ वसरः, अस्मायावत्सूत्रं निपतितं तावद्वक्तव्यं, सूत्रं चेदं-'अट्ट कम्माई वोच्छामी' त्यादि (१२६७-६४१) सर्व, तेषां कर्मणां चतु:-14 प्रकारो बन्धो भवति प्रकृतिवन्धः स्थितिवन्ध अनुभागवन्ध प्रदेशबन्ध इति, प्रकृतिशब्देन स्वभावो भेदश्राभिधीयते, स्थितिः कालावस्थानं, अनुभावो यो यस्य कर्मणः शुभो अशुभो वा विपाकः, प्रदेशबन्धः जीवप्रदेशानां कर्मापुद्गलानां च सम्बन्धः, तत्र | प्रकृतिवन्धो द्विविधः मूलोत्तरभेदः, अष्टौ मूलप्रकृतयः, तद्यथा-ज्ञानावरणीय दर्शनावरणीय वेदनीयं मोहनायं आयुष्कं नाम गोत्र अन्तरायामिति, ज्ञानमावृणोतीति ज्ञानावरणीय, दर्शनमावृणोतीति दर्शनावरणीयं, वेदनां करोतीति वेदनीय, मुह्यतीति मोहनीयं, येन नारकादिभावस्तिष्ठति तदायुष्क, गतिजात्यादिभिः प्रकारैर्नामयतीति नाम, प्रधानमप्रधानं वा करोतीति गोत्र, अन्तरायर करोतीति अन्तरायिकं, इदानीं उत्तरप्रकृतयोभिधीयते-ज्ञानावरणं पंचप्रकारं आभिनिवोधिकश्रुतावधिमनःपर्यायकेवलानि, एपा-12 ||२७७॥ |मावरणं, दर्शनावरणं नवमेदं चक्षुरचक्षुरवाधिकेवलानि तेषामावरण, निद्रा निद्रानिद्रा प्रचला प्रचलाप्रचला स्त्याना रिति, एषामुदयं । करोतीति,वेदनीयं सातमसातं च,तयोरुदयं करोतीति,मोहनीयं अष्टाविंशतिमेदं तत्समासतो द्विविध-दर्शनमोहं चरित्तमोई, दर्शनमोहं। 1-1-%C4% 1994-9-19 दीप अनुक्रम [१३५८१३८२] Ak47 [282]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy