SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१४], मूलं [१...] / गाथा ||४४१-४९३/४४२-४९४||, नियुक्ति : [३६०...३७३/३६०-३७३], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्राक [१] गाथा ॥४४१ उत्तरा० छिंदत्तु वोलेत्तु(न्ति)एवं सति पुत्ता यकण्ठ्यं । सव्वाई 'पुरोहितं तं ससुयं०४७७ ४०९॥वृत्तं, पुब्बद्धं कण्ठधं,कुडुंबसारो हिरण्णा- राज्ञीकृत चूर्णी दि विउलं-बहुगं उत्तम--पहाण, अन्नभोगेहितो तं राया गेण्हिउमारद्धो, पच्छा तेऽवि अभिक्वं-पुणो पुणो, सम्म उवाय समुवाय, उपदेशः किमुवाच ?, उच्यते-'बंतासी पुरिसोरागं० ॥४७८-४०९॥ वृत्तं, बंत असिउं शीलं यस्यासौ वन्ताशी, पुरिसो उक्तार्थः, हे * कारीये राजन् ! ण सोहति पसंसितो, कहं वंतासी भवति?,जेण माहणेण परिच्चत्तं धणं,कण्ठथी सव्वं जगंजइ तुहं(तव).'॥४७९-४०९।। २३०॥ सिलोगो, कंण्ठ्यः , शवरंणेच ताणाय ते तवत्ति परलोए, उक्तंच-'अत्थेण अंदराया ण ताइओ गोहणेण कुइअन्नो । धनेण तिलय. | सेट्ठी पुत्तेहिं न ताइओ सगरो ॥१॥ किंच-'मरिहसि राग ! जया॥४८०-४०९।। सिलोगो, अवस्स यदा तदा दिवा रात्री वा, उक्तंच-'धुवं उर्छ तणं कहूँ धुवभिनं मट्टियामयं भाणं । जातस्स धुवं मरणं तूरह हितमप्पणो काउं॥ १॥ मनो रमयन्तीति मनोरमा, कामगुणा सद्दादयो, अत्यर्थं जहाय-पहाय, ण ते अणुगच्छतित्ति भणितं होति । 'इ(ए)को हु धम्मो नरदेव! ताण' एक्को-रागदोसरहितो, अथवा स एव एक्को धम्मो, नराण देव नरदेव! ताणं भवति, नान्यः कश्चित्ताणं भवति स्वजनादि, एवं स्वजनधनादि असरणादि गाउँ 'णाहं रमे पविणि पंजरे वा०॥४८१-४१२॥ वृचं, पंजरो दुक्खभूतो, एवं संसारो दुक्खभूतो,। णेहसंताणं छिदिउं चरिसामि मोण, मुनिभावो मौन, संजममित्यर्थः, किंचणं दवे भावे य, दव्यकिंचणं हिरण्णादि, भावकिंचणी कोहादि, 'उज्जुकडा' अमायी, णिरामिसा अहिरण्णसुवष्णिया, परिग्गहारंभकतेसु दोसेसु णियत्तश्चात्, 'दव्याग्गिणा जहा रपणे ॥४८२ ।। सिलोगो, पुब्बद्धं कण्ठ्यं, अन्ने सत्ता पमोयंति एरिसं जति बाहादयो, दोसं गच्छति जे तत्थ डझंति, सचा रागद्वेषयसगा संतो, दह्यमानेषु, 'एवमेव वयं मूढा०॥४८३-४११॥सिलोगो,कण्ठ्या । भोगे भु(भो च्चा०४८४-४११॥ KASARAKAR ४९३|| दीप अनुक्रम [४४२४९४] 4 -44- [235]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy