SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१२], मूलं [१...] / गाथा ||३५९-४०४/३६०-४०५||, नियुक्ति : [३१८...३२७/३१८-३२७], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सत्राक [१] श्रीउत्तरा चूणों त गाथा ||३५९ हरिकेशीये ॥२०६॥ ४०४|| 56 भवति तदा थलो[वा]प्तानां बीहिणां संपद्यतेति, मन्दवृष्टौ त्वधस्तनानां, यद्यपि भवतां विप्रथुद्धिरात्मनः तथापि थलभूते ममावि 8 दीयता, ननु द्वावपि हितौ भविष्यतः, यतः- 'आराहए पुण्णमिण खु खित्तं' । 'खेत्ताणि अम्हे ण्हं वितियाणि लोए.' ॥३७१-३६२॥ वृत्तं, पुव्वद्धं कण्ठ्यम्, 'जे माहणा जाइविज्जोववेया' जननं जायते चा जातिः, वेद्यतेऽनेनेति वेदः, वेदउपवेता, बंधानुलोम्यात् विज्जोववेया, ताई तु खित्ताई तानि तु ब्राह्मणसमा नि, क्षीयत इति क्षेत्रं, सु? पेसलाणि सुपेसलाणि, शोभनं प्रीतिकर वा, यक्ष उवाच-'कोहो य माणो यः॥३७२-३६३॥ वृत्तं, पुच्चद्धं कण्ठ्यं, कोहमाणग्गहणेण चत्वारिवि कषाया घेप्पति, यत्र ते क्रोधाद्याः अशुभा भावा भवंति ते ब्राह्मणजातीयेष्वपि 'ते माहणा जाइविज्जाविहीणा', कथं हीणो!, जो हि अनायोणि कर्माणि करोति तस्य किं जात्या वेदेन वा?, भवंतश्च हिंसादिकर्मप्रवृत्ता एवं ताई तुम्भे खेत्ताई सुपायगाई- सुटु पावगाई। स्यादेतत्, ननु वेदवेदाङ्गधरा विप्राः पात्राणि भवंति, उक्तं हि-"सममब्राह्मणे दानं, द्विगुणं ब्रह्मबन्धुषु । सहस्रगुणमाचार्य, अनन्तं चेदपारगे ॥१॥" अत्रोच्यते-'तुभित्थ भो! भारहरा०॥३७३-३६३॥ वृत्च, भारं धारयंतीति भारधरा, गीयते गिरति गृणाति वा गिरा, तुम्भे केवलमेच गिराभारं घरेह अधीत्य वेदान्, येन हि वो वेदेषक्तं-"नह वै सशरीरस्यावसतः पियाप्रिययोरपहतिरस्ति, असरीरं वा वसंतं प्रियाप्रिये ण स्पृशती"ति एवमादीनां भवन्तः पठन्तोऽपि अर्थ न जाणंति, केवलमेव हिंसाथ उपदिशन्ति, न च हिंसया शरीरित्वं निवर्त्यते, ये तु हिंसकाः ते तु ऊपरखलक्षेत्रतुल्याः, जे पुण 'उच्चावयाई मुणिणो चरन्ति' उच्चावयं नाम नानाप्रकार, नानाविधानि तपांसि, अहवा उच्चावयानि शोभनशीलानि, मनुते मन्यते वा मुनिः, 'ताई तु खेत्ताई सुपेसलाई' पुण्यनिष्पादनसमर्थानीत्यर्थः, ततस्तमध्यापकं ते छात्रा णिर्मुखं रष्ट्बोचुः-'अज्झावयाणं पडिकूल %- 4 दीप अनुक्रम [३६०४०५]] ॥२०६॥ [211]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy