SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१२], मूलं [१...] / गाथा ||३५९-४०४/३६०-४०५||, नियुक्ति : [३१८...३२७/३१८-३२७], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक [१] %AK गाथा ||३५९४०४|| श्रीउत्तरा भणति-ममवि उज्जाणे वह साहू ठिया, एहि ते पासामो, ते गया, ते य[साय] समावतीए साहुणो विकह कहेमाणा अच्छति, सोयज्ञपाटके चूणों भणति--"इत्थीण कहऽत्य वद, जणवयरायकहऽस्थ वट्टई । पडिगच्छद्द रम्म तेंदुर्ग, अइसहसा बहुमुंडिए जणे ॥१॥" अह अण्णया |४हरिकेश्या जक्खाययणं कोसलियरायधूया भद्दानाम पुष्फधूवमादी गहाय अच्चिउं निग्गया, पयाहिणं करेमाणी तं दहण काल विगरालं गमन हारकशीये 81 छिचिकाऊण निहति, जक्खेण रुद्रेण अण्णाइड्डा कया, णीया घरं, आवेसिया भणति ते-गवरं मुंचामि जइणं तस्सेव देह, तं। २०३हाच साहति-जहा एईए सो साहू बू निच्छूढो, रण्णावि जीवउत्तिकाऊण दिण्णा, महत्तरियाहिं समं तत्थाणीया,रसिं ताहि भण्णति-11 वच्च पतिसगासंति, पविट्ठा जक्खाययणं, सो पडिमं ठिओ णेच्छति, ताहे सरिता, ताहे जक्खोवि इसिसरीरं छाइऊण दिब्बरूवं| दंसेति, पुणो मुणिरूब, एवं सब्वराचं विलंबिया, पभाए णेच्छएचिकाऊणं पविसंती सघरं पुरोहिएण राया भणिओ-एसा रिसिमज्जा भणाणं कप्पत्ति, दिण्णा तस्सेव । सो य जण्णे दिक्खिज्जिउकामो, सा अणेण लद्धा, सावि जण्णपतित्तिकाऊण दि. खिया । गतो णामणिप्फरणो, सुत्ताणुगमे सुत्तमुच्चारतव्वं, तं च सुतं इम-'सोवागकुलसंभूओ ॥३५९-३५९।। सिलोगो, माशयति श्वसिति वा श्वा श्वेन पचतीति श्वपाक: तेसिं कुले संभूतो, गुणं अनुत्तरं धारयतीति अणुत्तरगुणधरो, मनुते मन्यते वा धर्माला धम्मोनिति मुनिः, हरिएसबलो नाम हरति हियते वा हरि हरिं एसतीति हरिएसो 'पलो बल इति संज्ञा, नयति नीयते वा। नाम, आसीत्, भिक्खु भणति, जियाइं इंदियाणि जेण सो जिइंदिओ। 'हरिएसणभासाए ॥३६०-३५९||सिलोगो, पुब्बद्धं कण्ठ्यं, 'जओ आयाणणिक्खेवे' यत्नवान्-यतः, आदीयत इत्यादानं, निक्षिप्यत इति निक्षेपः, समं यतो संयतो,संजमजोगेसु सम्ममाहितो २० | समाहिओ । 'मणगुत्तो॥३६१-३५९||सिलोगो, पुच्चद्धं कण्ठ्यं, भिक्वट्ठा भिक्खनिमित्त, बंभणाण जण्णं इज्जत इति इज्जतं । --REAti दीप अनुक्रम [३६०४०५]] SHARA [208]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy