SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१], मूलं [१...] / गाथा ||२२८-२८९/२२९-२९०||, नियुक्ति : [२६०...२७९/२६०-२७९], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक [१] श्रीउत्तरा चुणों गाथा ||२२८ नम्बध्यय. २८९|| | पुच्चकम्मोदएण दाहज्जरो संवुत्तो, विज्जा ण सक्कंति तिगिच्छितुं, एवं छम्मासा गता, तत्थ दाहोवसमणनिमित्तं देवीओ चंदणं प्रत्येकबुद्धघसंति, तासि कलिगाणि खलखलेंति, सो भणति-कण्णघातोत्ति, देवीहिं एक्के क्कं अवणीयं, तथावि कष्णघातो, ततो वितियं, एवं समागमः जाव एक्कक्कयं ठिब, तेण भण्णति-कीस इदाणिं खलखलसद्दो नत्थि, ताओ भणंति-इदाणि एक्केक्कगं वलयगं, तेण सद्दोणत्थि | एवं भणितो संबुद्धो, 'बहुआणं सहयं सुच्चा।।२७४-३०६।।गाहा कण्ठया, सो तेण दुक्खेण अब्माहतो परलोगाभिकखी चिंतेति जइ एयाओ रोगाओ मुच्चामि तो पब्धयामि, कत्तियपुण्णिमा वति, एवं सो चितितो पासुत्तो, पभायाए रयणीए सुमिणए | पासति--सेयं नागरायं मंदरोवरिं च अत्ताणमारूद, दिघोसतूरेण य विबोहितो, हट्टतुट्टो चितेइ-अहो पहाणो सुविणो दिट्ठोत्ति, पुणो चितइ-कत्थ मया एवंगुणजातितो पब्बतो दिट्ठपुच्चोत्ति, चिंतयंतेण जाती संभरिता, पुवं माणुसभवे सामणं काऊण: पुप्फुत्तरे विमाणे उबवण्णो आसि. तस्थ देवते मंदरो जिणमहिमाइसु आगएण दिट्ठपुल्वोत्ति संबुद्धो पव्यतितो। एवमेते करकंडादी NIचत्तारिवि रायाणो पुप्फुत्तराओ चइऊण एगसमएण संबुद्धा, एगसमए केवलनाणं, एगसमएणं सिद्धिगमणंति । इदाणि णग्गतीस्स । | 'जो चूअरुक्खं तु मणाभिराम'।२७५-३०६॥ गाथा, सो आहेडएण णिग्गच्छतो सो चूतपादव कुसुमितं पासइ, तेण ततो एगा चूतमंजरी गहिता, ततो अनेणवि, जया अन्नेसि ग य हाँति ताहे अन्नेहिं पत्ताणि गहिताणि, एवं सो चूतो सपुप्फपचो कहाव-13 सेसो कतो, राया तेणेव मग्गेण आयातो, अपेच्छंतो पुच्छति, अमच्चेण दाइतो कट्ठावसेसो, अणच्चियं चिंतियंतो संयुद्धो पब्व- १७९|| इतो । एवमेते पब्यतिता समाणा विहरता खितिपतिद्वियनगरे गता, तत्थ णयरमज्झे चाउद्दार देउलं, तं पुव्रण करकंडू पविट्ठो, दुम्मुद्दो दक्खिणेण, किह साहुस्स अन्नतोमुहो अच्छामिति तेण वाणमंतरेण दाहिणपासेवि मुई कतं, णमी अवरेणं, ततोवि कयं, दीप अनुक्रम 4 [२२९ %A-% २९०] 2-% [184]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy