SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [७], मूलं [१...] / गाथा ||१७८-२०७/१६१-२०८||, नियुक्ति : [२४५...२४८/२४४-२४९], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक [१] गाथा ७औरश्रीया ||१७८२०७|| श्रीउत्तराजीवा 'आरंभे' ति मैसरसगिद्धा, उरम्भमच्छमहिसादयो, तेसि दोग्गतिगमणपश्चवाया भवंति, इत्यत ' उवमा कया उरन्मे, उरभ्रचूणौं । | उरम्भिज्जस्स णिज्जुत्ती' णामणिप्फण्णो गतो ॥ जाव सुत्ताणुगमे सुत्तं उच्चारेयब, तं च इमं 'जहाऽऽएसं समुहिस्सादा दृष्टान्तः ॥१७८ सू.१७३॥ सिलोगो, येन प्रकारेण यथा, आएस जाणतिचि आइसो, आवेसो वा, आविशति वा वेश्मनि, तत्र आविशति | वा गत्वा इत्याएसा, शोभनं गतं संगतं तं वा उद्देश्य समुद्देश्य, कथमुद्देश्य', आएसो अभ्यरहितो यथा आगमिष्यति, अमुगो | ॥१५८ वा, तदा एवं मारता तेण सह मक्खिस्सामि, उच्छवदिने वा 'कोयि' त्ति कश्चित् , क्रूरकम्मी पापः, 'पोसेजा' 'पुष पुष्टी' एति एत्याकारितो एत्येलकः, कथं पोसयति ''ओयणं जबसे देति' उतचि उदात्त वा तमिति ओदनं ददाति, जवसो मुग्गमासादि, यानि चान्यानि तद्योग्यानि विसयणामादि, जो जस्स बिसाति स तस्स विसयो भवति, यथा राज्ञो विषयः, एवं यद्यस्य विषयो भवति, लोकेऽपि वक्तारो भवन्ति सर्वो यात्मगृहे राजा, अंगति तस्मिन्निति अंगनं, गृहांगनमित्यर्थः, अथवा | ताविषया रसादयः तान् गणयन् प्रीणितोऽस्य मांसेन विषयान् मोक्ष्यामीति, अथवा विषयान् इति, धर्म परलोकभयं वा, एत्थ | कप्पितं उदाहरण- एगो ऊरणगो पाहुणयनिमित्तं पोसिज्जति, सो पीणियसरीरो सुण्हातो हलिहादिकयंगरागो कयकण्णचूलतो, कुमारगा य तं नाणाबिहेहिं कीलाविसेसेहिं कीलावेंति, तं च वच्छगो एवं लालिज्जमाणं दट्टण माऊए हेण य गोवियं दोहएण य तयणुकंपाए मुकमवि खीरं ण पिबति रोसेणं, ताए पुच्छिओ भणति- अम्मो! एस दियगो सब्वेहिं | एएहिं अम्ह सामिसालेहिं इडेहि जबसजोगासणेहिं तदुवओगेहिं च अलंकारविसेसेहिं अलंकारितो पुत्त इन परिपालिज्जति, ॥१५८॥ अहं तु मंदभग्गो मुकाणि तणाणि काहेवि लभामि, ताणिीव ण पज्जतगाणि, एवं पाणियंपि, ण य में कोवि लालेति, ताए - दीप अनुक्रम [१७९२०८] - - +--- [163]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy