SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन"- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [६], मूलं [१...] / गाथा ||१६०-१७७/१६१-१७८||, नियुक्ति: [२३६...२४३/२३६-२४३], भाष्य गाथा: मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सत्राक [१] चूणी Gors6 गाथा ||१६० % १७७|| श्रीउत्तरा०|| यथा कामपि दिशं न विराधयेत्, उक्तं प्राणातिपातविरमणं, अपरिग्रहप्रसिद्धये तु 'बहिया उड्ढमायाय' ॥१७३-२६८॥ सिलोगो, अपरिग्रह स्यात्-प्रागुपदिष्टं यथा अन्भत्थं सव्वतो सव',तथैव च आदानं नरकं दिस्सेति प्राणातिपातविरमण परिग्रहविरती य भणिता,कि तादि ६क्षुल्लक पुण भण्णति?, उच्यते, तत्र भेदा नोपदिष्टाः, इह तु अष्टादश दिश उक्ताः, परिग्रहेऽपि तत्राविशिष्ट मुक्तं-आदाणं णरकं, इह विनिग्रंथीयं शिष्यते-इदं ग्राह्यमिदमग्राह्यमिति, तद्यथा-'बहिया उड्ढमायाय' हेवा बहिया, उद्वियत इति उद्ध, ऊर्द्ध नामात्मानं वर्जयेत्यर्थः, ॥१५५॥ | यथा लोकायता प्रतिपन्नाः ऊर्द्ध देहात्पुरुषो न विद्यते, देह एव आत्मा, तत्रात्मानं शरीरोपचार कृत्वोपदिष्यते 'बहिया। उड्ढमायाय, नायकखे कयाइवि', स्यात्-शरीरात्मा किनिमित्तं धार्यते', उच्यते, 'पुव्वकम्मक्खयट्ठाए' पूरयतीति पूर्व, क्रियते इति कर्म, क्षेपणं क्षयः, 'इम' मिति इदं औदारिक सम्यक् उद्धरेत खुहादिपरिस्सहेहिं पड़माणं समुद्धरे, तस्यैवं पूर्वकर्मक्षयहेतोः तं देहं धारयतः साम्प्रतं कर्माऽनुपचयहेतोः इदमपि दिश्यते, किं, 'विविच कम्मुणो हेउं' ।।१७४-२६९।। सिलोगो, विविच्येत्यनुमतार्थे उपदेशो वा, क्रियत इति कर्म, हिनोतीति हेतुः, हेतुरिति यतः कर्म प्रसवति, स चाविथैव, उक्तं हि-* Bा "कहणं भंते ! जीवा अट्ठ कम्मपगडीओ बंधंति, रागा दोसा वा" बन्धहेतवः एकैकस्य तु तत्प्रदोषनिहवादयः, एवं सर्वत्र, ट्र तेषु लोके वा केच्चिरं कालं णिकैभितव्या?, उच्यते-'कालखी परिवए' कालनाम यावदायुषः तं पंडितमरणकाल काङ्क्षमाणः सर्वत्रासम्बध्यमानः परिवजेत, सर्वासचरित्यर्थः, स एव निरुद्धाश्रवो यावत्काल काचतो आराच्छरीरधारणार्थमाहाराद्युपग्रहणं | ||१५५1 करोति, न हि निरुपग्रहाणि शरीराणि शक्यन्ते उद्बोद, तत्रोपग्रहमाहारः उपकरणं वा, तत्राहारपरिणामाथेमपदिश्यते-'मातं | पिंडस्स पाणस्स' मीयते मात्रा, पिण्डयति तमिति पिण्डः, पिण्डग्रहणात् त्रिविध आहारः, पाणग्रह्णात् पानकमेव, कडं नाम FAC- DAS-2 दीप अनुक्रम [१६१ १७८] 14 [160]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy