SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [3] गाथा ||१६० १७७|| दीप अनुक्रम [१६१ १७८] “उत्तराध्ययन”- मूलसूत्र -४ (निर्युक्तिः + चूर्णि :) अध्ययनं [६], मूलं [१...] / गाथा ||१६०-१७७/१६१-१७८||, निर्युक्तिः [२३६... २४३ / २३६- २४३], भाष्य गाथा: मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४३ ], मूलसूत्र - [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: दंसणे, आमन्त्रणे वा, एवं मत्वा यथा बान्धवा न त्राणायेति, 'छिंद गहिं सिणेहं च,' गृद्यतेऽनेनेति गृद्धिः, स्निह्यतेऽनेनेति स्निहः, तत्र गृद्धिः तीव्राभिनिवेशः, स्नेहस्तु तात्पर्य, अथवा गृद्धिः द्रव्यगोमहिष्यजाविकाधनधान्यादिषु स्नेहस्तु बान्धवेषु च स्यात् किं छिन्द ?, 'स्नेह', स्नेहलक्षणमुच्यते- 'ण कंस्त्रे पुत्र्वसंधवं' ण प्रतिषेधे, काङ्क्षा अभिलाषः पूरयतीति निग्रंथीयपूर्वः संस्तूयते येन संस्तवः, तद्यथा— देवदत्तपुत्तमातुल इति यथैव हि स्वजनो न त्रायते तथैव च - 'गवासं मणि ॥१५१॥ कुंडलं ।। १६४-१६५ २६५॥ सिलोगो, गच्छतीति गौः, अश्नुते अश्नाति वा अध्वानमित्यश्वः, मद्यते मन्यते वा तमलङ्कारमिति मणिः, कुण्डलहिरण्ये कण्ठ्ये, पश्यतीति पशुः, दासपुरुषौ कण्ठ्यौ, किल तव सुखोपकाराय, यदि तत् सांसारिकं परायत्तमुखं काम्यते, तेन यदन्यदेवंविधं तदपि ' सव्वमेयं चरि (ह) त्ताणं ' उज्झिउं, संजमं अणुपालिया, देवत्वं प्राप्य कामरूपि भविस्ससि, कार्म रूपाणि करोतीति कामरूपी, रोचति रोचयते वा रूपं यथा कामरूपं तथाऽनान्यपि ईशित्वप्राप्तिप्राकाम्यादीन्यैश्वर्याणि प्राप्स्यसि इत्यतः 'गवासं मणिकुंडलं, पसवो दासपोरुसं । सव्वमेयं चत्ताणं, संजमं अणुपालिया ॥ | १ || स चायं संयमः । 'अन्भत्थं सव्वओ सव्वं ।।१६६-२६५॥ सिलोगो, आत्मानमधिकृत्य यत्प्रवर्तते तदध्यात्मं, अथवा अब्भत्थं नाम यद्यस्याभिप्रेतं, अध्यात्मनि तिष्ठतीति अन्मत्थो, किं च तत् ?, सुखं यथा भवे अन्भत्थं, सव्वतो सव्वं, सर्वाभ्यो दिग्भ्यः सव्वं नाम सव्वं शरीरं माणसं सुहं तदुपकारिणी वा सातिविसयसुहाणि, जहा तवेदमि एवमेव ( परेसिं) 'दिस्स पाणे पियायए' प्रिय आत्मा येषां ते प्रियात्मानः, अन्यतोऽपि यदि एतदेवं 'णो हिंसेज्ज पाणिण पाणे' प्राणा अस्य विद्यन्ते प्राणी अतस्तेषां प्राणिनां प्राणाःआयुष्प्राणा बलप्राणा इन्द्रियमाणाः, विरस्यते येन परेषां वा भवति वैरप्रसूतिः तस्माद्भयत्रैरादुभय (पर) तः, उपेत्य रत उपरतः, श्रीउत्तरा० चूर्णों ६ क्षुल्लक [156] संयमरूपं ॥ १५१ ॥
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy