SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [3] गाथा ||१६० १७७|| दीप अनुक्रम [१६१ १७८] “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि :) अध्ययनं [६], मूलं [१...] / गाथा ||१६०-१७७/१६१-१७८ ||, निर्युक्तिः [ २३६... २४३ / २३६ - २४३] भाष्य गाथा: मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४३ ], मूलसूत्र - [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: श्रीउत्तरा० चूण ६ क्षुल्लक निग्रंथीयं ॥१४९॥ विपरीततो अभिनिविडा | मिच्छादंसणमिणमो बहुप्पयारं वियाणाहि ||१|| ते सव्वे एव मिच्छादिट्ठी दुक्खाणि संभूओपाजीत, नागार्जुनीयाः पठन्ति ते सच्चे दुक्खमज्जिता। लंपंति बहुसो मूढा' तेहिं सारीरमाण सेहिं दुक्खेहिं लुपति, बहुसो नाम अणेगसो, बहूहिं वा दुक्खपगारेहिं वा अहवा इह परत्र च मुह्यन्ते संमूढा, जहा समुद्दे वाणिया दुब्बायाहयजाणवत्चा दिसामूढा खणेण अंतोजलगयपव्ययमासाएऊण भिन्नपोया महावीतिकलोलेहिं बुज्झमाणा कुम्मगमगराईहिं विलुप्यंति, एवं तेऽवि अविज्जा विलुप्पति बहुसो मृढा,सारीरमाणसेहिं महादुक्खेहिं विलुप्पति बहुसो मूढा, तत्त्वात स्वअजाणगा, संसारंमि अनंतए, अमनं अन्तः नास्य अंतो विद्यत इति अनन्तः, भणितं च-सूती जहा समुत्ता, ण णस्सती होइ ओवमा एसा । जीवो तहा ससुत्तो ण णस्सति गतोवि संसारे || १ || 'तम्हा समिक्ख मेधावी' ( समिक्ख पंडिए तम्हा ) ।। १६१-२६४ ॥ सिलोगो, अज्ञानिनामेवंविधं विपाकं ज्ञात्वा तस्मात् सम्यक् ईक्ष्य मेराया धावतीति मेघावी 'पास'ति पास, जायत इति जाती, जातीनां पंथा जातिपंथाः, अतस्ते जातिपंथा बहुं 'चुलसीति खलु लोए जोणीणं पमुहसयसहस्साई । तन्भरण अप्पया सच्चमेसेज्जा, अप्पणा णाम स्वयं सच्चो संजमो तं सच्चं अप्पणा एसेज्जा- मग्गेज्जा, अत्राह-सत्यमेवास्तु, आत्मग्रहणं न कर्त्तव्यं, न हि कश्चित्परार्थं किञ्चित् करोति उच्यतेमा भृत् कस्यचित्परप्रत्ययात् सत्यग्रहणं, तथा परो भयात् लोकरंजनार्थ पराभियोगाद्वा, आत्मग्रहणमित्यतः, स एगतो वा परिसा। गतो वा इत्युक्तं, नागार्जुनीयानां 'अत्तट्टा सच्चमेसेज्जा'न परार्थे यथा शाक्यानामन्यः करोति अन्यः प्रतिसंवेदयतीत्यत आचारवि (त्मार्थमिति), यः सांख्यानां वा प्रकृतिः करोति, स्यारिंक सत्यं', 'मितिं भूपहिं कप्पए' मेज्जतो मयंति वा तदिति मित्रं, मित्रस्येयं मैत्री, कल्पनाशब्दोऽप्यनेकार्थः, तद्यथा-'समार्थ्यं वर्णानायां च छेदणे करणे तथा । औपश्ये चाधिवासे च कल्पशब्दं विदुर्बुधाः ॥ १ ॥' [154] सत्यषणा ॥१४९॥
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy