SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [५], मूलं [१...] / गाथा ||१२८-१६०/१२९-१६०|| नियुक्ति : [२०९...२३५/२०९-२३६] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक [१] गाथा मरणे 3 ||१२८ १६०॥ श्रीउत्तुरा शतस्स उवसहारो हमा- 'एवं धम्मषियो' सिलोगो (१४२ सू०२४१) एवं अनेन प्रकारण, धारेति संसारातो पडमाण धम्मो, सपुण्यचूर्णी ला Pा मरणं 18सो दसविधी समणधम्मो, विविध प्रकार उत्क्राम्य, अधम्म-धम्मपडिबक्खो अधम्मो, सो य हिंसे पाले मुसाबादी, तं पडिव५ अकाम |ज्जिया, पालो मच्चुमुहं पत्तो मरणं मृत्यु,खद्यते तत् खतंते वा तं इति मुखं,मृत्योर्मुखं२,प्राप्तवान् प्राप्तः, स यदा मृत्योर्मुखं प्राप्तः | 'अक्खभग्गे व सोयति' एवं-सोवि एवं मरणसंनिधौ वेदनादिभिः स्वकर्मभिरात्मानमनुशोचमानः॥'ततो से मरणतंमि' ॥१३६॥ सिलोगो (१४३ सू०२४८) तत इति तस्मात्,मरणमेवांतः मरणांतः, वाल उक्तः,समंता त्रसति संत्रसति, विभ्यते येन तद्भय, कतर *स्मान, परलोकभयात्, मारऊण अकामतु- मरमाणे अकामत एव प्राप्ते, अतिक्रांतकालग्रहण क्रियते, कश्चिदिह भूयिष्ठपापकर्मा | नैव परितप्पते, सतु मरिऊणं अकाम तं नरकं प्राप्य परितप्यतीति वाक्यशेषः, भृशं तप्यति परितप्यते, धुत्ते वा कलिणाऽनुजितोऽनुशोचति, 'एयं अकाममरणं' सिलोगो (१४४ सू०२४८ ) एतोऽस्मान , शेपं कंव्यं, 'मरणंपि सपुन्नाणं' सिलोगो (१४५ सू०२४८) म्रियते येन तन्मरण,पुणातीति पुण्य, सह पुण्येन सपुण्य, अपिरनुज्ञायां, मरणमपि तेषां जीवितवद्भवति, न हि ते तस्मात उद्वित, उक्तं हि-' पूर्वप्रेषितपरिजनमुपवनमिव सर्वकामगुणभोज्ज। सुखमभिगच्छति पुरुषः परलोकसु(क) संचितैः पुण्यैः॥१॥'जहा मेतमणुस्सुतं' ति यथा मया तदेतदनुश्रुतं आचार्यपारंपर्यात, स्यादेवत्-कैराख्यातं ?, उच्यते, 'सुप्पसनेहिं अक्वातं' सुष्ठु प्रसन्नाः सुप्रसना वीतरागा इत्यर्थः, अजातदकागमा द्वादश इदा इव सुप्रसन्नाः, ततोऽनंतराग-1॥१३६॥ | समर्थ गणधराः सूत्रीकुर्वतः एवमाहुः, सुप्पसनेहिं अक्खातं, पठ्यते वा 'विप्पसनमणाघातं शिविधैः प्रकारैः प्रसन्नाः, काही भावना, न हि ते म्रियमाणा व्याकुलचतसो भवंति, अत्यर्थ घातः आघातः न त्वापात: अनाघात, नासौ तस्य विधि CREX दीप अनुक्रम [१२९१६०] E [141]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy