SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [१] गाथा ||११५ १२७|| दीप अनुक्रम [११६ १२८] “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:) अध्ययनं [४], मूलं [१...] / गाथा ||११५-१२७/११६-१२८|| निर्युक्तिः [१७९...२०८/१७९-२०८] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४३ ], मूलसूत्र [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: श्रीउत्तरा० चूर्णौ ४ असंस्कृता. ॥११९॥ माडिणिमित्तं दिनं ताए गंतुं देवदत्ताए भण्णति- अज्ज जयलो तुमं समं वसहितित्ति, इमे दिणारा दत्ता, अवरण्ड्वेलाए आगन्तुं भणति - अज्ज अयलस्स तुरियं कज्जं जायं, तेण गामं गतोसि देवदत्ताए मूलदेवस्स पेसितं, आगतो मूलदेवो, ताए समाणं अच्छति : गणियामाऊए अयलो संवाहितो अण्णातो पविट्ठो बहुपुरिससमग्गो, वेढियं तं गन्भगिहं, मूलदेवो य अहसंभ्रमेण सयणीयस्स हेट्ठा णिलुक्को, तेण अलक्खितो, देवदत्ताएवि दासचेडीओ संदिट्ठाओ अयलस्स सरीरमभंगादि घेत्तणुवट्ठिताता, सोवि तंमि चैव सयणिए ठियनिसन्नो भगइ - एत्थ चैव समणीए ठियं अब्भंगेह, ताओ भणंति--विणासेज्जति सयणीयं, सो भणति एतो उक्किद्भुतरं दाहामि, मया एवं सुविणो दिट्ठो जहा सयणीअभंगणउचलणण्हाणादि कातव्यं, तो तहा कयं, ताहे णिण्हाणगोन्लो मूलदेवो, अयलेण वालेसु यकसाय (पगहाय) कड्ढितो, संलतो य अणेण वच्चसु मुक्कोसि, इहरहा ते अज्ज अहं जीवितस्स विवसामि जति मया जारिस होज्जाहि तो एवं मुच्चज्जादि, ततो मूलदेवो अवमाणितो लज्जाते णिग्गतो उज्जेणीओ पत्थयणविरहितो, वेण्णायडं जतो पत्थितो, एगो य से पुरिसो मिलितो, मूलदेवेण पुच्छितो कहिं जासि १, विनायडंति, मूलदेवेण भण्णति-दोवि सम्मं वच्चामोत्ति, तेण संलतं- एवं भवतुति, दोवि पट्टिता, अंतरा य अडवी, तस्स पुरिसस्स संबलं अस्थि, मूलदेवो चिंतेति — एसो मम संघलेण संविभागं करेहित्ति, एहि सुए परे वा एताए आसाए बच्चति,ण से किंचि) देति, ततो ततियदिवसे छिन्ना अडवी, मूलदेवेण पुच्छितो णत्थि एत्थ अन्मासे गामो, तेण भण्णइ - एस णाइदूरे पंथस्स गामो, मूलदेवेण भण्णति तुमं कत्थ वससि ?, अनुगत्थ गामे, मूलदेवेण भणिओ तो क्खाइ अहं इमं ग्रामं वच्चामि तेण से पंथो उवदिट्ठो, गतो तं गामं मूलदेवो, तत्थ णेण भिक्खं हिंडतेण कुम्मासा लद्धा, पवण्णो य [124] मंडिकचौरदृष्टान्तः ॥ ११९॥
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy