SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [४], मूलं [१...] / गाथा ||११५-१२७/११६-१२८|| नियुक्ति : [१७९...२०८/१७९-२०८] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक न [१] गाथा |११५ * 55-55%-94%AE% श्रीउत्तरा०विणासणं एवमादि, तत्थ पुण ओरालियवेउब्वियआहारयाणं तिविहं करणं-संघातकरणं पडिसाडणाकरणं संघातपरिसाडणा-15 करणाचूणौं करणं च, दोडं सरीराणं संघातणा णस्थि, उवरिल्लाणि दोन्नि अणातीणि, तित्रिवि करणाणि कालओ मग्गिज्जति, तत्थो- धिकार: रोलियसरीरसंघातकरणं जं पढमसमयोववनगस्स, जहा तेल्लि ओगाहिओ छुढो तप्पढमताए आदियवि, एवं जीवोवि उव-IN असंस्कृता. वज्जति पढमे समये गेण्हइ ओरालियसरीरपयोगाई दवाई, ण पुण मुंचति किंचि, परिसाडणार हि समयो मरणकालसमए, ॥१०५|| एत्थं च सो मुंचति ण गेण्हति, मज्झिमे काले किंचि गिण्हति किंीच मुंचति, तं च जहणेणं खुड्डायभवग्महणं तिसमऊणं, उकोसेणं तिनि पलितोवमाणि समऊणाणि, दो विग्गहमि समया समयो संघायणाते तेहूणं । खुड्डागमवग्रहणं सम्बजहण्णो ठिती कालो ॥१॥ उक्कोसो समयूणं जो सो संघातणासमयहीणो । किह ण दुसमयविहूणो ? साडणसमएज्वनतिमि ॥२॥ भण्णति भवचरिमंमिवि समए संघातसाडणे चेव । परभवपढमे साडणमओ तद्गो ण कालोत ॥ ३ ॥ जति- परभवपढमे साडो णिव्विग्गहतो त तमि संघातो । णणु सव्वसाडसंघातणायो समतं विरुद्धाओ ॥ १ ॥ जम्हा विगच्छमाणं विगतं उप्पज्जमाण उप्पन्न । वो परभवादिसमये मोक्खादाणाण ण विरोहे ॥ ३ ॥ तिसमए णेहभवो इह देहविमोक्खतो जहा तीए । जति तंमि) ण परभवोवि तो सो को होउ संसारी ॥४॥ गणु जह विग्गहकाले देहाभावि द्विवो परभवो सो। चुतिसमएवि ण देहो ण विग्गहो जति स को होतु ॥६॥ इदाणि अंतरं, संधार्ततरकालो जहण्णगं खुडगं तिसमऊणं । IA||१०५॥ दो विग्गहमि समया ततिओ संघायणासमयो ॥१॥ तेहणं खुडूम धरिउ परभवमविग्महेणेव । गतूण पढमसमए संघातं. तो स विष्णेतो ॥ ७॥ इदाणि संघातपरिसाङतर, जे 'उभयंतरं जहन्न समयो निम्विगहेण संघातो । परमं सतिसमयाई ते. १२७|| दीप अनुक्रम [११६१२८ % [110]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy