SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [२], उद्देशक , मूलं H / गाथा: [६-१६/६-१६], नियुक्ति: [१५२-१७६/१५२-१७७], भाज्यं [४...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक H ARK गाथा ||६-१६|| श्रीदश- अतीच स्कन्दः पर्खदान पुत्री भवइ, जलओ लोगपसिद्धी चेव, जोतिग्गहणेण अग्गिणो गहणं कर्य, जोती अग्गी भण्णइ, धूमौ पातान्मरणं ताप वैकालिकातस्सेव परियायो,केऊ उस्सओ चिर्ष बा, सो धूमे केतू जस्स भवा धूमकेऊ, सीसो आह-जोइगहणे कए जं पुणो जलियगहणं च श्रेय चूर्णी करसि तण्णु पुणरुतं, आयरिओ आहजलियााहणं मुम्मुर दिनिसेहर्थ, धूमग्गहणं उक्कादिपडिसेहत्व, दुरासयो नाम डहणसम२ अध्ययनेस्थतणं, दुक्ख तस्स संजोगो सहिज्जा दुरासो तेण, अतो एवंगुणजातीयं किर अगणि पविसति अगंधणकुलजातिजा य जागा. It मन य इच्छति तयं पुणो पहिआइउं, तत्थ नागाणं दो जातीयो-गंधणा य अगंधणा य, तत्थ गंधणा णाम जे इसिऊण गया ॥८७॥ 11 मंतेहिं आगच्छिया तमेव विसं वणमुहड्डिया पुणो आविय ते ते, अगंधणा णाम मरणं ववसंति ण य वतयं आवियंति, उदाहरणं जहा दुमपुफियाए सब्वं तदेव. एत्थ पुण सुत्तट्ठाणमसुण्णं भवतु, जाव तेण सप्पेण आहिंडियणीयेण मरणमन्वगतं. णय तं विस पडिआतीय, वन्तमितिकाउं, एवं साहुणावि चिंतेयचं जइ णानाविरएण होऊग. धर्म अयाणमाणेण कुलमवलंबतेण य जीवियं परि. च्चत्तं ण य वन्तमावीत, किमंगपुण मणुरसैण जिणवयणं जाणमाणेण जातिकुलमत्तणो अणुगणितेणं, तहा करणीयं जेण सद्देण दोसे पण भवइ अषिय-मरणं अज्झयसियध्वं, ण य सीलविराहणं कुज्जा, किं कारण एवं ववसिय सरीरविणासं करेही, पबझ्या पोरवंते) भोगे पुणो सेचिज्जंता अणाईए अणपदग्गे दीहमद्धे संसारकंतारे तासु तासु जासु बहूणि जम्मणमरणाणि पाचंति,एयंमि अत्थे विनियं सवित्थर उदाहरणं मण्णइ, जदा अरिडनेमी पब्बइओ तदा रहनेमी तस्स जेहस्स भाउओ रायमई उवचरइ, जइ णाम एसा * ॥८७॥ मई इच्छेय्य, सावि भगवती णिविणकाममोगा, णातं च तीए जहा एसो मइ अझाववणी, अण्णया य तदा महुपयजुत्ता पेजा पीया, रहणेमी आगओ, मदणफलं मुहे काऊणं तीए वन्तं, मणियं च एवं पेज पीयाहि, तेणं भाणय-कई बतं पिज्जा, तीए भ XA4% दीप अनुक्रम [६-१६] [92]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy