SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [-] गाथा ||६-१६|| दीप अनुक्रम [६-१६] “दशवैकालिक”- मूलसूत्र- ३ (निर्युक्तिः + भाष्य | + चूर्णि:) अध्ययनं [२], उद्देशक [-] मूलं [-] / गाथा: [ ६-१६ / ६-१६], निर्युक्तिः [ १५२ - १७६ / १५२ - १७७ ], भाष्यं [४ ...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि : श्रीदशवैकालिक चूण २ अध्ययने ४ ॥ ७६ ॥ भावकामा' दुविधा य 'इच्छाकामा य मदणकामा य' तत्थ 'इच्छा पसस्था अपसत्या य' गाहा पुण्यद्धं ( १६५-८६ ) तत्थ पसत्था इच्छा जहा धम्मं कामयति मोक्खं कामयति, अपसत्था इच्छा रज्जं वा कामयति जुद्धं वा कामयति एवमादि इच्छाकामा, मदणकामा नाम वेदोदयो भण्णह, जहा इत्थी इस्थिवेदेण पुरिसं पत्थे, पुरिसोवि इत्थी, एवमादी, तेणांत तेण मयणकामेण अहिगारो, सेसा उच्चारित सरिस चिकाऊण परुविया, तस्स मदणकामस्स इमाओ दोषि निरुत्तीगाहाओ 'विसयसुहेसु पसतं' गाहा (१६६-८६) माणिवा 'अण्णपिय से णार्म' गाहा (१६७-८६) पडियव्वा, कामा भणिया, एते कामा जो समणो पत्थे, जओ ण शिवारए, सो कई सामण्णं करेइहि? एत्थ सीसो आह-सो साहू कामा अनिवारयंतो सामण्णं कई न करेहिई, एत्थ आयरिओ भणइ- 'पदे पदे विसीदंतो, संकष्परस बसं गओ गम्मंति जेणंति तं पदं मण्णह, जहां हत्थिपदं वग्धपदं सीहपदं एवमादि, अडवा पदंणाम जेण निव्वत्तिज्जइ तं पदं भण्णइ, जहा नहपदं परसुपदं वासिपदं, तं च पदं चउहिं, तं० 'नामपदं 'गाथा (१६८-८६). आउट्टिय नाम जहा रूवओ हेट्ठावि उवरिंपि मुहं काउं उपलम्भर, उक्किण्णं जहा सिलाए णामयं उपरिज्जह कंसभायणं या, उज्जे गाम जहा बउलादीणं पुप्फाणं संठाणणं चिक्खिमयाणि काउं पञ्चति, तेसु मयणं वग्यारेता हुन्, ते य मयणमया उप्पायंति, तं उण्णिज्जं भण्णइ, पीलियं नाम जहा पोत्थं संवेत्ता ठविज्जइ तत्थ भंगा उति तं पीलिये भण्णइ, रंगपदं नाम जहा पोता बद्धगा वित्तगा की रंति तं रंगपदं गंधिमं माला भण्णइ, बेढिमं जहा आणंदपुरे पुष्फमया मउडा कीरंति, पूरिमं वित्तमयी कुंडिया करिता सा पुष्काणं भरिज्जइ, तत्थ छिड्डा भवंति एवं पूरिमं वादिमं पोत रूवा कीरंति कोलिएहि देवहेहिं य, संघाइमं जहा महिलाणं कंचुया संघाइज्जति, छज्जैनाम अम्भपडलएसु, गतं पदपदं इदाणिं भावपदं मण्णह-भावपदीप अणेगविहमेव, [81] पदनिरूपणं ॥ ७६ ॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy