SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [२], उद्देशक , मूलं H / गाथा: [६-१६/६-१६], नियुक्ति: [१५२-१७६/१५२-१७७], भाज्यं [४...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक गाथा % ||६-१६|| श्री सरोदयो समंता अविसेसेण लोग पगामेड़, एवं साहमावि धम्म कयतण राणा दासम्म अविसेसेण को यव्व, भणियं च 'जहा।। बैकालिक पुष्णस्स कत्थर तहा तुच्छस्स कथइ' किंच साहणा पवणसमेण हायब्ध, जहा पवणो कत्थई ण पडिबद्धो तहा साहुणावि अपडि- स्वरूपम् चूणीं बद्वेण होयब्वं, किंच-समणेण विसतिनिसाइम कारणेसु जे गुणा तेनु वट्टियचं, तत्य इमा गाहा (२५०-८३) तत्थ पढम साहुणा २ अध्ययने । विससमेण भवितव्यं, भणिय च वयं मणुस्साण सहा ण पडिया, ण माणिणो व य अत्थगबिया । जणं जणं (तो) पभवामु तारिसा, जहा विसं सबरसाणुवादिणं ।।१।। तिणिसा जड़ा सम्पती नमइ एवं जहागइणिए णमितब्ब, सुत्तत्थं च पट्टाच ओमराइ॥ ७३|| णिएसुवि नमियव्वं वाऊ जहा हेवा, बंजुलो नाम बेतसो, तम्स किल हेतु चिलिया सप्पा निव्विसीभवति, एरिसेण साहुणा भवितव्यं, जहा कोहाइएहि महाबिसेहि अभिभूए जावे उबसामेइ, कणवीरपुप्फ सब्बपुष्पसु पागड णिग्गंधं च, एवं साहुणावि सध्यस्थ पागडेण भवियध्वं, जहा असुहाचि एस निम्गणं असुमंगधो न भवद सीलस्स एवं भविय, उप्पलसरिसेण साहुणा भवियध्वं, कहं , जहा उप्पलं सुगंध तहा साहुणा सीलमुगंधण भवियन्च, नत्ति जहा से बहुरूवि रायवेसं काउं दासवेसं धारेइ एवमाइ, एवं साहुणा माणावमाणेसु नबसरिसेण भवियब्वं, कुक्कुढत्ति कुक्कुडा जं लब्भइ तं पाएण विक्किरइ ताहे अण्णेवि सत्ता चुणंति एवं सीवभागरुइणा भवियवं, अदाए आदरिसपदिताविच पागडभावेण होयव्यं, अहया 'तरुणमि होति तरुणो थेरो धेरेहि डहरए डहरो। अदाओ चिव रूवं अणुपत्नइ जस्स जे सीलं ॥१॥ इदाणिं समणस्स इमाणिं एगट्टियाणि, तं 'पव्यइए अणगारे ॥७३॥ मागाहा (१६१-८४), तत्थ पब्बइओ नाम पापाद्विरतो प्रबजितः, अणगारा नाम अगारं गृहं तद् यस्य नास्ति सः अनगारः, अडवि-17 हाओ कम्मपासाओ टीणो पासंदी, तवं चरतीति चरगो, तवे ठिओ तावसो, भिक्खणसीलो भिक्ख, सच्चसो पावं परिवज्ज % दीप अनुक्रम [६-१६] [78]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy