SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [१], उद्देशक , मूलं H I गाथा: [१], नियुक्ति: [१२७-१५२/१२५-१५१], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक गाथा श्रीदश-अचव अत्यम्मि । जयन्यमेव इति जो उपदेसो सो नयो णाम ॥ (१५०८०) सम्बेसिपि नयाण बहुविहवत्तत्रयं निसामेत्ता ।।। वैकालिका सम्बनयविसुद्धं जं परणगुणडिओ साहू (१५२-८०) पढियसिद्धाउ चव एयाओ गाहाओ । एवं दसवेयालिपचुपणीए दुमपु- स्वरूपम् चूर्ती फियज्झयणचुपणी समत्ता ।। २ अध्ययने - पढमज्झयणे धम्मपसंसा वष्णिया, इदाणि धम्मे ठियस्स घितिणिमित्त वितियज्झयणं, एतेण संबंधेण आगयस्स अज्झय॥ ७१॥ Nणस्स चत्तारि अणुयोगदाराणि वत्तवाणि,जहा आचस्सगचुण्णीए तहा,नवरं एत्य नामीणफण्णो णिक्खेबो भण्णइ-'सामपण. पुग्धयस्स' गाहा १५४-८२) तत्थ सावणं पुब्धयं च दो पदाणि, तस्थ समणभावो सामर्ण, तस्स समणस्स चउबिहाँ निक्ले-1G यो कायब्बो, पुण्वगयस्स तेरसविहाचि, तत्थ समणस्स ताय निक्खेवं करेमि, सो य इमो- समणस्स उ निक्वेचो' (१५५-८३) अगाहा, तंजहा-णामसमणो ठवणासमणो दब्यसमणो भावसमणों य, नामठवणाउ तहेब, दब्धसमणो इह गाहापच्छदं 'दब्बे सरीरभावियो भावे उण संजओ समणो' दब्बसमणो दुविधो आगमओ णोआगमओ य, जहा दुमे तहेब, नवरं 'समणो' ति अभिलायो भाणितथ्यो, भावसमणो जो जो सजो विरओ अप्पमत्तो भावसमणोत्ति, एत्थ सीसो भणइ-केण कारणेणं समणा भण्णंतिः | आयरिओ भणइ 'जह मम ण पियं दुक्वं जाणिय एमेव सबजीवाणं' गाहा (१५६-८३) पढियन्वा, अहबा 'नधि य से कोई वेसी' गाहा (१५७-९३) पढियन्ना, अहवा इमेण कारणण समणो भवद 'तो समणो जासूमणो भावेण यजइण होइ पाचमणो । समणे य जणे य समो समो य माणावमाणेसु।।(१५८८३)अहवा इमेहिं कारणेहिं समो सो समणो होड, तं. उरगगिरिजलणसागर गाहा (१५५-८३) तत्थ पढमे उर गसरिसेण साहुणा भवियव्यं, एत्थ आह उरगो सभावत एव पिसमंतो दीप अनुक्रम FACEAE अध्ययनं -१- परिसमाप्तं अध्ययनं -२- 'श्रामण्यपूर्वकं आरभ्यते [76]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy