SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) चूलिका [२], उद्देशक , मूलं [१...] / गाथा: [५००-५१५/५२५-५४०], नियुक्ति: [३७०/३६८-३६९], भाष्यं [६३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्राक 45 संयमा [१] गाथा २चूलासनिदरिसणं सुहुमत्था -% ||५००५१५|| % श्रीदश-४ ला इति अहवसदस्स अत्थे, मण एव माणसो राएहि कायवायमाणसेहिं जत्थ दुप्पणीय पामेजा 'वस्थेव धीरो पहिसाहरिज्जा' वैकालिका'तस्थे तिमि चव, कायवायमाणसावकासे, तंमि वा काले, न कालंतरण, एचसो उभयकारणे, धीरो पंडिओ, तवकरणचूणों 18/रो वा, उझियपडिसंगहणं पडिसाहरणं, तं कायवायदुप्पणीयादि तमि चेव विराहितावकासे तमि च काले पडिसाहरेज्जा, सनिदरिसणं सुहुमत्थो घेप्पदाति निदरिसणं भष्णइ-'आइनओ खिप्प(त्तमिवक्खलीणं' गुणेहि जयविजयाईहिं आपूरिओ आइण्णो, सो पुण अस्सो जातिरेव आइण्णो, जत्थ कोइ जहाऽस्सोपडिसाहरइ पडिवज्जियओखितं खलिणं, ओखित्तमिति उच्छुळे, ॥३७७॥ खधदेसमागय नातिकमइ, अहवा खिप्पं जं सारहिणा आकढियं. साहिणा ईसदवि खितं णातिकमइ, अहवा खिप्पमिव खलियं, &ाखिप्पीमति सिग्घति, वसहो उवम्मे, भलोहसंडेसादयो हयवेगणिरुंभगा खलिणं, जहा सो परमविणाओ आइण्णो सयमेव महेण खिप्पं पडिवज्जइ, आसावरिछंदेण, न खालणवसेण पवत्तइ, तदभिप्पाईयं पडिवज्जइ, एवं तब्बसेण वेगपडिसाहरणादि खलिणमेव पडिसाहरियं भवइ, जहा आइण्णो खिप्पं खलिणं पडिसाहरइ तहा काइयादि दुप्पणीयं कारण वाया अदु माणसेणंति। दिकाइयवाइयमाणसाण जोगाणं णियमणउवएसणसमुकरिसतो भगवं अज्जसज्जंभवो सिस्सा आमंतऊण आणवेइ-'जस्सेरिसा जोगजिइंदियस्स.' ।। ५१४ ॥ सिलोगो, सर्व वा धम्मो मंगलाइयं उबएसजाय पज्जवलोगा उवदरिसिता भगवं सेज्जंभ- वसामी आणवइ, सकलदसवेयालियसत्थोवएसत्थनियमिया 'जस्सेरिसा जोगजिइंदियस्स', जस्सेति आणिदिउस्स निसेण जोगसंवैध दरिसयति, 'एरिसा' इति पकारोवदरिसणं, एवं नियमियजोगा इति काइयवाइयमाणसियवादारो सदाइविसयणियति दीप अनुक्रम [५२५५४०] ३७७।। [382]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy