SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [?] गाथा ||५०० ५१५|| दीप अनुक्रम [५२५ ५४० ] “दशवैकालिक”- मूलसूत्र- ३ (निर्युक्तिः + | भाष्य | + चूर्णि:) चूलिका [२], उद्देशक [-], मूलं [१...] / गाथा: [ ५०० ५१५/५२५-५४० ], निर्युक्ति: [ ३७० / ३६८-३६९ ], भाष्यं [ ६३ ] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४२], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: श्रीदशबँकालिक चूर्णो. २ चूला ॥३७५॥ भिक्खू' तं पुण अत्थपणेण अत्थप्पवतो वा सुतं तस्स मग्गेणेति तस्स उपरसेण, जं तत्थ भणियं वहा चरेज्जा, एवं मिक्म्बू भवह, भुमनाम मेसेण स न बुज्झतित्ति विसेसो कीरह, 'सुत्तस्स अत्थो जह आणवेति' तस्स सुत्तस्स मासकप्पादि सउस्सग्गापवादो गुरूहिं, ण सुविचितिओ (पण्ण विओ) अत्थो जह आणवेति जहा करणीयमग्गं निरूबेड, जम्हा 'वक्खाणओ विसेसे परिवज्जह' सि अत्थस्स मग्गेणेति सुयहणेति, जओ सुत्तमम्गेणऽज्झहरण अत्यो पच्छा पवत तेण सुत्तविवित्तचरिया असीयणफलं चेति वितियचूलियाहिगारी, तत्थ त्रिवित्तचरिया भणिया, असीयणे पुणे जहा भणियं कालमवसमाणे नस्थि मणुस्से इति । 'जो पुब्बरता वररत्तकाले० ' ॥ ५११ ॥ इन्द्रवज्रोपजातिः, 'जो' इति अणिदिट्ठस्स उद्देसो, रत्तीए पढमो जामो | पुच्चरतो संभि जो अवररचो पच्छिमजामो तंमि अवरते, एवं अवरतो एगस्स रगारस्स अलक्खणिगो लोबो, एत्थ कालिकपहोति कालो हति वर्ण, धम्मजागरियाकालो इति, एतेसु भण्णइ खणलवपडिबोधं पटुच्च सम्यकाल सु कि वरावरका करणीयमिति, 'सारस्वह अपगमपरणं' पालयति, संसद्दस्स साभावो अपगमेव कम्मभू [म] यं अध्यगिज्मेण कारंगण, जहा अप्पाणं पातीकरोति, सारक्खणोवाओ पुण स इमो-जहुद्दिदुकालयमाणं पडिसतो एवं चिंतेज्जा- 'किं मे कई अवस्सकरणीयं जोएसु बारसविहस्स वा तवस्स जं कथं लडुमिति, किं मम कडी, किंसदो अन्तगते विचारणे, मे इति अध्यणो णिदेसे, कडमिति निव्यतियं, 'किं च मे किव्वसेस' किमिति वा सद्दहितं सविकप्पं करणीयं विचारयति, किं करणीयं सेसं जायंति उज्जमामि करणीयसेसे, एसा अत्थविचारणा, 'किं सकणिज्जं न समायरामि', बलाबलकालानुरूपं सकं वत्युं किमहं न समायरामि ?, बलाबल| कालानुरूपं सकं वत्युं पमाददोसेण, जाब छड्डेऊण पमादं तमहं करोमि, पुष्यरत्तावररतकालेसु सारक्खणमप्पणो भणियं, [380] धर्मजागरिका ॥३७५॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy