SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) (४२) | चूलिका [१], उद्देशक [-], मूलं [१/५०६-५२४] / गाथा: [४८२-४९९/५०६-५२४], नियुक्ति : [३६१-३६९/३५९-३६७], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्राक गाथा ||४८२ चूणों ४९९|| श्रीदश वणे अट्ठारसपओबाटो अत्थो, सेसे तस्सोबदरिसणथं, सिलोगो इमो, तंजहा-'जदा य जहती धम्मं० ॥४८२ ॥ सिलोगो, स्थानवैकालिका 'जदाय' इति जैमि चा काले, चसदो पुवमणियकारणसमुच्चये, धम्मो यतं जहाति-परिचयति, ण अज्ज अणज्जे, अणज्जा II श्लोकाः मेच्छादयो, जो तहाठिओ अणज्ज हय अणज्जो, से किमत्थं परिचयह', माणुसगादिभोगणिमितं "भोगकारणे से तस्था रतिवास्ये से इति जो धम्मपरिच्चागकारी 'तत्थे' ति तीए लहुसगकामभोगलिच्छाए मुच्छिते महिते अज्झोचवण्णो से जया जहइ बाले। इति जे मंदविण्णाणे 'आवती' आगामिको कालो ते णावयुज्झइ, अथवा आयतीहितं आत्मनो हितमित्यर्थः, 'णावयुज्झइत्तिणावपुज्झा, भणंति आयतीगौरवं ते नावबुज्झती, जहा मम सामण्णस्स परिसुद्धस्त मंदा आयती भविस्सइ, अबुद्धायती काममोगा। मुच्छिओ धर्म परिचइऊण-'जया ओहाविआ० ॥ ४८३॥ सिलोगो, जया मि काले, चसहो पृथ्वकारणसमुच्चय, ओहा. वर्ण-अवसप्पणं तं पुण पवज्जाओ अबसरओ भवइ, तस्स ओधायितस्स सओ अवत्थंतरनिदरिसणस्थं भष्णइ-'इंदो वा पडिओ छमंदो-सको, वा इति उपमा, पडिओ पडिभट्ठो, छमा भूमी, तत्थ पडितो जहा दस्स महंतातो दिवातो पचुतस्स भूमी पडणं, तहा तस्स परमसुहहेऊभूताओं जिणोवट्ठाओ धम्माओ अवधावणं, एवं च सखधम्मपरिवमट्ठी जे चिरकालं तवधारणं कयं जावज्जीवाए परणारोहणा से निष्फलं कर्य, पुष्वं सब्वं परिभई भवइ, अथवा जे लोइया परिकप्पणाविसेसा तेहिपि भट्ठो सब्बधम्मपरिभट्ठो, पमादित्तणेण वा सावगधम्माओऽवि भट्ठो, कामभोगविरहिओ रोगोदयावसाणे 'स पच्छा परितप्प ॥३५९।। स इति परिच्चागी, पच्छा उत्तरकालं, सारीरमाणसेहिं दुक्खेहि सबओतप्पह परितप्पा । किंच 'जया य पंदिमी होइ०॥४८४।। सिलोगो, 'जया' इति एस णिवातो यस्मादर्थे वर्तते, चसदो इंदस्स छमापडणसमुच्चये, दिमो चंदणिज्जो, सीलत्य इति ok दीप अनुक्रम [५०६५२४] * k [364]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy