SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य | +चूर्णि:) (४२) चूलिका [१], उद्देशक [-] मूलं [१/५०६-५२४] / गाथा: [४८२-४९९/५०६-५२४], निर्युक्ति: [ ३६१-३६९ / ३५९-३६७ ], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [ ४२ ], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णिः प्रत सूत्रांक [?] गाथा ||४८२ ४९९|| दीप अनुक्रम [५०६ ५२४] श्रीदश वैकालिक चूर्णो रतिवाक्ये ॥३५६॥ hit विप्पियसमग्गो तम्हा धम्मंमि रति करह विरता अधम्माओ ॥ १ ॥ नवमं पदं गतं । 'संकप्पे से वहाय होइ' आर्यको सारीरं दुक्खं, संकप्पो माणसं, तं च पियविप्पयोगमय संवाससोगभयविसादादिकमणगहा संभवति, 'इट्ठाणवि * सज्जा (व्वाणं सद्दफरिसरसरूवगंधाणं । कम्माणुसमि रती धम्मे भयवियोगविरसंमि ||१|| दसमं पदं गतं । एवं विसेसेण धम्मे ४ रती करणीया, जतो 'सोवकैसे गिहवासे' सह उबकेसेहिं सोबकेसो, सो पुण सीउण्डभयपरिस्सह कि सिपसुपालवाणिज्जसेवादयो हलवणतंदुलछायणसमुपयणं बहु परिकेसह इति सोबके से गिडवासे, तमेवंभूतं जाणिऊण धम्मे रती करणीया, अविय 'वित्तिविहाणममत्तं सावके सेण जओ य सोकसो मोत्तूण घरावास, तम्हा धम्मे रतिं कुज्जा ॥ १॥ एकारसमं पदं गये। किंच'निरुव से परियार' निग्गओ उनकोसा जओ निरुकेसे सो पुब्वभणिओ, उबके से विहरिओऽलं सव्वओ अओ सारयाओ वा गमणं पव्वज्जापरियाओ, तत्थ उकसा पण संभवतीति धम्मे रती करणीया । णिरुवकेसो वासो परियाओ जं इहेव पञ्चक्खं परियाए तेण रति करेह विरया अहम्माओ || १ || बासरमं पदं गतं ॥ किंच - बंधे गिहवासे' बंधणं बंधो, गिहेसु बासो गिहवासो, सो पुण तदारंभणपत्र तस्स को सिगारकीडगस्सेव कोसगण अट्ठविहकम्म महाकोसेणं संभवइ बन्धो, तओ तेण बंधदेउभूतातो गिहवासाओ विरएण धम्मेरती सया करणीया, अविय - 'थे (घ) रचारगवद्धाओ कम्मट्ठगबंधहेतुभूताओ। विरमह रती य धम्मे करेह जिणवीरमनियंमि ||१|| तेरसमं पदं गतं । किंच 'मोक्त्रे परियाए परिआओ पुण्यभणिओ, तंमि परियार सति अहविहकम्मनिगलकलासु झाणपयोग पर द्विच्छिन्नासु जीवस्स सतो भवति मोक्खा, जेण परियाओ (अविकम्मनिगला साहू छेएइ सुद्धझाणाओ सो) मोक्खो तेण रई धम्मे जिणदेसिए कुणइ || १ || चोदसमं पदं गतं । किच- 'सावज्जे गिहवासे' सह वज्जेण सावज्जो, [361] एकादश दीनि पर ॥३५६॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy