SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [१०], उद्देशक -1, मूलं [५...] / गाथा: [४६१-४८१/४८५-५०५], नियुक्ति : [३२९-३५८/३२८-३५८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक अमूढता गाथा ||४६१४८१|| श्रीदश- कालिक चूर्णी. १० भिक्षु अ० 4%-9454 ॥३४२॥ च उप्पादादिधुवस्स गहणं कयं, तं जस्स नत्थि से अहणे 'निज्जायरूबरयए' णाम जे णो केणइ उवाएण उप्पाइयं ते जात-8 रूवं भण्णइ, तं च सुवणं, स्ययग्गहणेण रुप्पगस्स गहणं कयं, तं जातरूवं रजतं च सव्वप्पगारेहिं णिग्गतं जस्स स णिज्जातरूव-1 रयते भण्णति, तिलतुसमागमेपि से नस्थित्ति वुत्तं भवह, तहा 'गिहिजोगमवि परिवज्जए' गिहिजोगो नाम पयणविकया। मादि भण्णा, एयाणि कसायवमणादीणि जो कुन्बद्द सो भिक्खू भवइत्ति । 'सम्मदिडी सया अमूढे ॥४६७ ॥ वृत्तं, अण्णतिथियाण सोऊण अण्णेसिं रिद्धीओ दहण अमूढो भवेज्जा, अइवा सम्मदिविणा जो इदाणी अत्थो भण्णइ तंमि अत्थि सया अमटा टिटी अमूढा दिही कायच्या, जहा अस्थि हु जोगे नाणे य, तस्स णाणस्स फलं संजमे य, संजमस्स फलं, ताणि य इममि व जिणवणे संपुण्णाणि, णो अण्णेसु कुष्पावयणमुचि, सो एवं गुणजुत्तो तवसा पारसप्पगारेण पुराण पाय धुणति ण च णादीयति, मणवयणकायजोंगे मुह संखुडत्ति , कहं पुण संपुढे , तत्थ मणेणं ताव अकुसलमणणिरोध करेह, कुसलगणोदीरणं च, वायाएवि पसत्थाणि वायणपरियद्याइीण कुव्यइ, मोण वा आसेवई. कारण सयणासणादाणणिखेवणहाणचंकमणाइसु कायचेढाणियम कुव्यात, सेसाणि य अकरणिज्जाणि य ण कुम्बइ, सो एवं. गुणजुत्तो भिक्खू भवइ । किंच 'तहेव असणं ॥ ४६८ ॥ वृत्तं, 'तहेव' तिर जहा पुग्वं भणिय, एक्सहो पायपूरणे, असणपाणखाइमसाइमा पुचभणिया, तज्जतो भिक्खू भवर, तेसि अण्णतर लाभिऊप तत्थ जे भुत्तसेस उन्बरियं तस्स विही भन्नइत्ति, सं०-होहीद अहो सुए परे वा, तं न निहे न निहावए जे स भिक्खू'ति, तस्थ सुए नाम कल्लत्ति बुत्तं भवतिति, परम्गहणेण सइयचउत्थमादीण दिवसाण गहणं कर्य, तंमि वा परे अट्ठो होहितित्ति- काऊण सयं 'न निहे न निहायए' णाम न परिवासिज्जत्तिवृत्तं भवति, न वा परेण निधावएजजा, एगग्गहणे गहर्ण तज्जाती दीप अनुक्रम [४८५५०५] kottock- ३४२॥ meani [347]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy