SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक"- मूलसूत्र-३ (नियुक्ति:+भाष्य +चूर्णि:) (४२) । अध्ययनं [१], उद्देशक [४], मूलं [१-५/४७१-४८४] / गाथा: [४५४-४६०/४७१-४८४], नियुक्ति : [३२९.../३२७...], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: % प्रत सूत्रांक [१-५] गाथा ||४५४ ES ४६०|| लपच्चालाई लतूषण पच्छा सिमिज्जा, बेमि नाम तीर्थकरोपदेशात, न स्वाभिपायेण ब्रवीमि । श्रीदश उद्देशक वैकालिक विणयज्झयणसमाहीए तइओ उद्देसो सम्मत्चो चूर्णी. -चउत्थउद्देसगत्थाभिसंबंधो-विणयसमाधी अविसेसिया भाणया, तम्भओवदरिसणस्थमिदमुच्यते--सुतं मे आउसंतण[81 ९ भगवया एवमक्वायंति' (सूत्रं १६)एयस्त अत्थो जहा छज्जीवनियाए, इहत्ति नाम इह सासणे, खलसदो बिसेसणे, किं विवे-IN विनयाध्यायति. न केवल गोयमाईहिं थेरेहि तित्थगरसगासओ सोउं चउचिहा विणयसमाही भण्णइ, किन्तु तीयाणाययथरतहिषि अप्पणी गुरुसगासे सोऊण एते चेव चचारि विणयसमाधिट्ठाणा अतीता पन्नति या, अणागया पण्णवेस्संति एवं विसेसमंति, थेरगहणण ॥३२५॥ गणहराणं गहणं कय, भगवतेहिं नाम भयो-जसो भण्णइ, सो जेसि आस्थ ते भगवतो, अतो तेहि भगवंतेहि, चत्तारित्ति संखा, विणयो चेव समाही विणयसमाही, समाही वा गाम ठाणं ति वा भेदोत्ति वा एगट्ठा, पण्णत्ता नाम परूपिया, आह-कयर खलु जाव पत्ता, आयरिओ भणइ-'इमे खलु जाव पन्नत्ता, तंजहा- विणयसमाही सुयसमाही तवसमाही आयारस-1 |माही विणय एव समाही विणयसमाधी, सुतमेव समाधी सुतसमाधी, तब एव समाही तवसमाही, आधार एव समाही। आयारसमाही, एसो पदअत्थो, अत्यो इमाए संगहणीए भण्णइ-'विणए सुते या४५४॥ सिलोगो, अहवा तत्थेवतेसिं चेक अत्था-11 लणं कुडीकरणाणिमित्तं अविकप्पणानिमित्तं च पुणो महणं कथंति, उक्तंच-"यदुक्तो यात्र) पुनः श्लोकैरवस्समनुगीयते । तद् ब्यक्त-ल ॥३२॥ व्यवसायार्थ, दुरुक्तो वाऽथ गृह्यते ॥शा" तम्हा एतेण कारणेण सो चेव अत्थो पुणो सिलोगेण भण्इ--बिणए सुए अ.तवे, ट्राआयारे निच्चपंडिआ। अभिरामयति अप्पाण' अभिरामयंति नाम एतेहि कारणेहि अप्पाण जोतति ति बुत्तं भवा के 4- * दीप अनुक्रम [४७१४८४] अत्र नवमे अध्ययने तृतीय उद्देशक: परिसमाप्त: तथा चतुर्थ उद्देशक: आरब्ध: [330]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy