SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [-] गाथा |||| दीप अनुक्रम [8] “दशवैकालिक”- मूलसूत्र ३ (निर्युक्तिः + भाष्य | + चूर्णि:) भाष्यं [१-४] अध्ययनं (1) उद्देशक [-1, मूलं []/ गाथा: [१] निर्युक्तिः [३८... ९४/३८९५ - मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [ ४२ ], मूलसूत्र [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: श्रीदशवैकालिक चूर्णी १ अध्ययने ॥ २७ ॥ भिग्गहो सो आगच्छंतस्स चेत्र परमादरेण णाम अभिमुहमा वस्नहत्थेहिं भण्णइ एत्थ ओविसाहित्ति, आसणपदाणं णाम ठाणाओ ठाणं संचरंतस्स आसणं गेण्डिऊण इच्छिए ठाणे टवेर, सेसाणि अभुट्टाण किकम्मादीणि पागडाणित्ति काऊण न भणियाणि । इदाणि अणासादणाविणओ सो पण्णरसविहो, जहा-अरहंतस्स अणासादणाए अरहंतपण्णत्तस्त धम्मस्स अणासादणाए आयरियाणं अणासायणाए उवज्झायाणं अणासातणाए थेराणं अशासातणाए कुलस्स अणासादणार गणस्स अणासादणाए संघस्स अणासादणाए किरियाए अणासादणाए, किरिया नाम अस्थिवादो भण्ण, तंजहा अस्थि माया अस्थि पिया अस्थि जीवा एवमादि, जो एवं ण सदहह विवरीयं वा पण्णवे तेण किरिया आसादिता भवई, आभिणिवोहियणाणस्स अणासादपाए जाव केवलनाणस्स अणासादणाए, एतेसिं पण्णरसहं कारणाणं एकैकं विविहं भवइचि, तंजा-अरहंताणं अत्ती अरहंताणं बहुमाणो अरहंताणं वण्णसुजलणया, एवं जाय केवलणाणस्सवि विवि भाणियन् सव्वेवि एते भेदा पंचचचालीस भवंति, दंसणविणओ गओ इदाणिं चरितविणओ कहिज्जर, सो पंचविधो भवइ, तंजहा- सामाइयचरितविणओ छेदोवडावणियचरितविणयो परिहारविमुद्धियचरितविणओ मुदुम संपरागचरितविणओ अहम्खायचरितविणओति एतेसं पंचण्ड चरितार्ण को विणओ है, मण्णति, पंचविहस्स जा सदहणा वा सद्दहियस्स जा कारण फासणया भव्याणं च पुरओ परूवणया, चरिचविणओ वण्णओ इदाणिं मणविणओ, आयरियाईण उवार असलो मणो निरूभिब्बो कुसलमण उदीरणं च कावं, एवं वायाविणओवि । तत्थ कायविणओ नाम तेसिं चेव आयरियादीण अद्वाणपरिस्संताण वा सीसाउ आरम्भ जाव पादतला ताब परमादरेण विस्सामणं । इदाणिं उपयारियविणओ सत्तविधो णिच्चमेव आयरियस्स अम्मासे अच्छर्ण छंदाणुवत्तणं कारियनिमित्त करणं [32] अभ्यन्तरे विनयः ॥ २७ ॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy