SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ||४१६ ४३८|| दीप अनुक्रम [४३२ ४५५] “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य | + चूर्णि:) अध्ययनं [९], उद्देशक [२], मूलं [ १५...] / गाथा: [ ४१६-४३८ / ४३२-४५५ ], निर्युक्ति: [ ३२९ / ३२७...], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि श्रीदवैकालिक चूर्णं. ९ विनयाध्य यने ॥३१७॥ हर्ण, साहसो णाम जं किंचि तारिस तं असं किओ चैव पडि सेवतिचिकाऊण साहस्सिओ भण्णा, 'हणिपेसणं' नाम जो य पेसणसं आयरिएहिं दिन्नं तं देसकालादीहिं हीणं करेतित्ति हीणपेसणे 'अदिधम्मे' नाम सुतधम्मचरित्त धम्म अजाणए भण्ण विणए जिणोवइट्टे अकोविए, जहा हमें आयरियस्स कायन्त्र, इमं पाहुणगगिलाणादीति, 'असंविभागी' नाम संविभागणारसीलो संविभागी ण संविभागी असंविभागी, एवंविहसीलस्स तस्स सुचिरेषुव कालेण च मोक्खो न अत्थित्ति । इदाणिं विणीओ विणयफलं च दोन्नि भण्णंति, तंजहा - 'निद्देसवित्ती पुर्ण' ० ॥ ४३८ ॥ वृत्तं निद्देसो नाम आणा भण्णइ, पुणसदो विसेसणे वट्टर, किं विसेसयइ ?, जहा विसेसेण आयरियस्स विणयो कायव्वो, सेसाणवि जहाणुरूवो कायव्यात्ति एवं विसेसयति, जेति अणिङ्किाण गहणं, गुरवो पसिद्धा, सुयोऽत्थधम्मो जेहिं ते सुतत्थधम्मा, गयिन्थित्ति वृत्तं भवर, अहवा सुओ अत्थो धम्मस्स जेहिं ते सुतत्थधम्मा, विणए जहारिछे पउंजियन्ने कोविदा, जम्हा एवंगुणजुत्ता अतो 'तरंति ओघमिणं दुरुत्तरं - ति, तरंतिगहणेण तिन्हं गहणं कर्य, तं०-तरगस्स तरणयस्स तरियव्यस्सत्ति, एतेसिं निदरिसणं जहा दव्वतरओ देवदत्तो, दर नावा, तरियब्वयं समुद्दो, एवं भावतरओ साहू तरणं णाणदंसणचरिताणि तरियब्वयं इमो पञ्चकखो संसारोति, ते य भगवंतो ॐ साधवो खवित्तु कम्माणि णाणावरणाईणि संसारसागरं तरंतीति, तरिऊण य 'गइमुत्तमं गया' आह-पुव्विं 'खावत्तु कम्ममिति' बत्तव्त्रे कहं तरितु ते ओहमिणं दुरुत्तरंति पुण्यभणियं ?, आयरिओ आह----पच्छादीवगो णाम एस सुत्तबंधोत्तिकाऊण न दोसो भवइ, सावसेसकम्मुणो य देवलोगे सुकुलेसु पयायंति, पुणो य बोर्डि लजूण पण्छा गतिमुत्तमं गच्छतीति, बेमि नाम तीर्थकरोपदेशाद, न स्वाभिप्रायेण ब्रवीमीति ॥ विणग्रसमाहिअज्झयणे बिईओ उद्देसो सम्मत्तो ॥ अत्र नवमे अध्ययने द्वितीय उद्देशकः परिसमाप्तः [322] २ उद्देशकः ॥३१७॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy