SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक"- मूलसूत्र-३ (नियुक्ति:+भाष्य +चूर्णि:) अध्ययनं [९], उद्देशक [२], मूलं [१५...] / गाथा: [४१६-४३८/४३२-४५५], नियुक्ति: [३२९.../३२७.., भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१५...] गाथा ॥४१६४३८|| श्रीदश- वेकालिक चूर्णी विनयाध्य. ॥३१२॥ किंतु असम्भवेहि-असरिसेहिं वयणेहिं सरीरपरिहाणी भवति, कलुगा' णाम दीणति वा कलुणति वा एगट्ठा, "विवण्णछंदाला उद्देशक: नाम परवसा, 'खुप्पिवासाइपरिगया' परिगता णाम खुहापिपासाभिभूता, ते य भत्तपाणनिरूद्धा वा होज्जा, परिमितभत्तपाणभोगी वा, जहा एयरस एग भत्तं दायव्वं एग उदयसरावंति, एवं ताव तेसिं अविणीयाणं इहभवे पुप्फ, फलं पुण नरगादिसु, णाऊण अविणयो न कायबोति । इदाणि विणयमूलं तेमु चेव मणुएसु भण्णइ, तंजहा-'तहेव सुविणीअप्पा ॥४२४॥3 सिलोगो, 'तहेव' त्ति जहा हेट्ठा विणयफलं तहेव भणियं इहमबि, एक्सहो पादपूरणे, सुट्ट विणीओ अप्पा जेसिं ते सुविणीअप्पा, लोगगहणेण मणुस्साण गहणं कर्य, तमि लोए णरा णारीयो य रायादी दासविणयजुत्ततणेण भोगसंविभत्ता दीसति ।। गंधव्याझ्याओ कलाओ उबज्झाएहि गाहिना दीसति, सुहाई एहंता मण्या इडि पचा महाजसा, इति सुभासुभं मणुएम फलं| भणिय । इदाणि देवेसु भण्णइ-तस्थ अविणयं पुव्वं भण्णइ, तं च इम, तंजहा--' हेव अविणीअप्पा' ।। ४२५ ।। सिलोगो, तिहासदो एक्सद्दी य पुब्बभणिया, ण विणीअप्पा अविणीअप्पा, देवग्गहणेण जोतिसियवेमाणियाण देवीसहियाण गहणं कर्य, जक्खग्गहणेण वंतराण गहणं कयं, गुज्झगगहणणं भवणवासीणं गहणं कर्य, ते तित्थगरकाले एरावणादि पचक्खमेव दुक्खाइ एमाणा आभिओगभावमुवाडिया दीसति, इदाणि विज्जाभिचारुगेहि अभिउनकम्मे हि अभिउत्ता दीसंति, अणुमाणेण साहिति, का जहा इई मणुयलोए अविणयफलाई पावेति तहा पूर्ण अविणयदेवा पुब्वेण दुकरण आभिओगा भवंति, भणियं च--' चहि | ॥३१२॥ ठाणहि जीवा आभिओगिय जणयति कोहणसीलयाए पाहुडसीलयाए कोउयकम्मेण महकम्मेण य । इदाणि विणयफलं तेमाल चव देवेमु भण्णइ, तंजहा- सहेय सुविणीअप्पा० ॥ ४२६ ॥ मिलोगो, सुविणीअप्पा पुथ्यविणयमुभकम्मोदएण इमेमु । EXRECTORXX दीप अनुक्रम [४३२ ४५५] [317]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy