SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक"- मूलसूत्र-३ (नियुक्ति:+भाष्य +चूर्णि:) अध्ययनं [९], उद्देशक [२], मूलं [१५...] / गाथा: [४१६-४३८/४३२-४५५], नियुक्ति : [३२९.../३२७...], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत श्रीदशबैंकालिक चूर्णी. सूत्रांक [१५...] गाथा ॥४१६४३८|| विनयाध्य. 'चुज्झइ से अविणीअप्पा' एवं सो विणेओ चंडादिसु वट्टमाणो अविणीअप्पा बुज्झइ, कहं !, जहा नदीसोयमझगये कहूँ २ उद्देशकः नदीए सोतेण चुज्म एवं सो संसारसोतेण बुज्झतित्ति । किंच-विणयंपि जो उबाएण.' ॥४१९ ॥ सिलोगो, सोx डाइदोससंजुत्तों उवाएण देसकालोववन विणयं 'चोइओ कुप्पई नरो' चि, देसे ताव विराहओ भणिओ, कालो-बेला तक्षणमेच, तपि परिमितं अफरुस मणिओ कुष्पत्ति, ततो सो एवं कुष्यमाणो दिव्वं सिरिमागच्छमाणां डंडेण पडिसेहयइ, |एत्थ उदाहरणं-दसारपमुहा किर महासुरा सभागता अप्पप्पणो कज्जाणि संपहारेमाणा अच्छंति, इओ य सिरी देवी परिणयवयवेसा होउं विकृतशरीरा मच्छियावन्दाणुगयमग्गा तं सभमागता, ते सम्बे समुद्दविजयउग्गसेणपमुहा पचेयं २ एवमाहु-जहा एतेण अहं तबसंतएण देवकुमारातिरेगेण रूपेण उम्माहिया समाणी लज्ज मोत्तूगं भवंतं सरणमुवगतत्ति भण्णमाणा | कंठे लग्गड, तेहिं सव्वेहि पत्तेय पत्तेयं पडिसेहिया, सम्वेहिं णिप्पणीकया णारायणमुवट्ठिया, तेण गाया जहा एसा णो पागते- | नति अहिलसिया, दिव्वं रूवं दंसेऊण तमणुपविट्ठति, एवं सो विणयं उबाएण बोहिओ समाणो इहलोगपरलोगहियं किर विणयसिरिं अवमन्नइ, ण तं तस्स आयतिक्खमं भवइ, जहा तेसिंतो ताण । इदाणि अविणयदोसोपदरिसणत्वमिदमुच्यते तहेब अविणीअप्पा० ॥ ४२०॥ सिलोगो, 'तहेव' चि, जहा हेट्ठा अविणीयदोसा भणिया, एक्सदो पादपूरणे, 'अविणीअप्पा' णाम णो विणीओ अप्पा जेसिं ते अविणीअप्पा, 'उववज्झा' नाम कारणमकारणे वा उवेज्ज वाहिज्जेतिर ID॥३१॥ उववज्झा हया गया य, 'एगग्गहणे गहणं तज्जातीयाणमितिकाउं' गलिबलिबद्दावि गहिया, तेण अविणयकम्मदोसण वाहिजति इहभवे गलित्तणदोसेण, अन्नेसि आसाणं हत्थीण व आहार बहायिज्जति, अन्ने य बहुविहप्पगारे विणयंति, सहा महिस-17 ॐAAA%% ॥३१०॥ दीप अनुक्रम [४३२ ४५५] 9FASE [315]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy