SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [९], उद्देशक [१], मूलं [१५...] / गाथा: [३९९-४१५/४१५-४३१], नियुक्ति: [३११-३२९/३०९-३२७], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक" नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत श्रीद सूत्रांक [१५...] गाथा ||३९९४१५|| %AC% बैंकालिक +RCHICE5% ध्य. ॥३०॥ अणुसासयति णाम जहा लज्जा ताव संजतत्तं, उवदीसति, तीए य फलं, तहा दयं दयाए फलं, एवमादीणि अणुसासिज्जमाणा &| उद्देशकः सीसा पायसो अत्तणो निस्सेसपारगा भवंतित्तिकाऊण ते अह गुरू सतत पूययामिति ॥ इतो य गुरू पूणिज्जा, कई, जम्हा ते भगवंतो--'जहा निसते.॥ ४१२ ।। वृत्तं, 'जहा निसंते तवचिमाली' ति, तथ जेणपगारेण ६ जहा, णिसा णाम रत्ती भण्णइ, तीए निसाए अंतो निसंतो दिवसोति युतं भवइ, तबइ नाम पगासेइ, अच्चिओ व रस्सीओ भण्णति, तासि रस्सिणं माला जस्स अस्थि, सो य णाइचो पभासई भारह केवल तु, पभासती णाम पभासइत्ति वा उज्जोएइत्ति बा एगट्ठा, भारई पसिद्धं, केवलं णाम संपुण्णं, तुसहो विसेसणे वइ, किं बिसेसयति', न केवलं भारहं पगासइ, किंतु सबमेन जम्बूदीपदाहिण९ एवं विसेसयति, एवं आयरिओऽपि सुएण सीलेण बुद्धीए य उबवेओ वियलीकयअण्णाणपडलो जीवाजीवादओ य पदत्था पगासति इति ॥ किंच-'विरायई सुरमझे व इंदी' त्ति, जहा इंदो सामाणियादिपरिखुडो समंतओ विरायइ एवं आयरिओऽवि सीसगणसंपरिचुडो सपक्खाणं परतिस्थियाणं च पुरओ विरायइति । किंच-जहा ससी कोडजोगजुत्तो० ॥ ४१३ ।। 'जहा ससी कोमुदिजोगजुत्तो' त्ति, तत्थ जहा णाम जेण पगारेण जहा, ससी चंदो भाइ, 'कोमुइजोगजुत्तो' नाम कत्तियपुनिमाए उइओ, 'नक्षत्ततारागणपरिवुडप्पा' णाम णक्खत्तेहिं तारागणेण य 18॥३०७॥ | परिचुडो अप्पा जस्स सो णक्खत्ततारागणपरिवुडप्पा, 'खे 'ति आगासस्स गहणं, जेण पगारेण आगासे विमले अम्भमुक्को ससी सोभइ एवं गणी सोभइ सीसमझे । किंच'महागरा आयरिया०'॥४१४ ।। वृत्त, महंताणं णाणाईणं गुणाणं आगरा महागरा, महागरा चउबिहा भवति, तंजहा-नाममहागरा ठवण व्ब० भावमहागरत्ति, नामठवणाओ गयाओ, दव्वमहागरा दीप अनुक्रम [४१५४३१] AGEciki [312]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy