SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा: [३३५-३९८/३५१-४१४], नियुक्ति: [२९५-३१०/२९३-३०८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत श्रीदन सूत्रांक [१५...] गाथा ||३३५३९८|| पुरत्थाय अणुदिते , 'आहारमाइयं सव्वं मणसावि ण पत्थए' जहा कहमेवंविहं आहारं लब्भए, किमंग पुण याया- मदत्यागः वैकाालकला ए कम्मुणा इति, जहावि इच्छियं आहारं नो लभेज्जा'अतिंतिणे अचवले.॥३६३ ॥ सिलोगो, अलब्भमाणे आहारे पंते Vवा लम्भमाणे णो टिंचरुयदारुगमिव तिन्तिणो भवेजा, कहं , जहा टिंबरुदयदारु अगणिमि पक्खितं तडतडेती ण प्रणिधौ साहुणा तहावि तडतडियवं, तहा भासियव्वे य कारणे साहुणा अचवलेण भणियध्वंति, अप्पवादी नाम कज्जमे सभासी, मितासणे नाम मियं असतीति मियासणे, परिमितमाहारतित्तिवृत्तं भवति, अहवा मियासणे भिक्खडाए णिग्गओ ॥२८॥ कारणे उवट्ठातुं मितं इच्छइ, 'भवेज्ज उदरे दंते' उदरं पोट्ट, तमि दंतेण होयब्वं, जेण तेणेव संतुसियव्वंति, 'थोवं लद्धं न खिंसए' तं वा अण्णं पाणं दायगं वा नो खिसेज्जा । इयाणिं मदवज्जणट्ठा इमं भन्नइ-'न बाहिरं परिभवे ॥३६४ ॥ सिलोगो, णकारो पडिसेधे वट्टइ, बाहिरो नाम अत्ताणं मोत्तूण जो सो लोगो सो बाहिरो भण्णइ, बाहिर णो परिभवेज्जा, अत्तुकरिसं च इमेहिं ठाणेहिं न कुज्जा, तं० सुत पाटवं लाभ लद्धं जाति तयं बुद्धि, तत्थ मुएण| उक्करिसं गच्छेज्जा, जहा बहुस्सुतोऽहं को मए समाणोत्ति, (पाटवेण) लाभणवि को मए अण्णो', लद्धीएचि जहा को मए समाणोति एवमादिएअहियत्ति लज्जा (डी) संजमो भण्णइ, तेणवि संजमेण उकारिस गच्छेज्जा, को मए संजमेण सरिसोतिर, जातीएवि जहा उत्तमजातीओऽहं, तवेण को अण्णो बारसविधे तवे समाणो मएति !, बुद्धीएवि जहा को मए समाणोति दी एवमादि, एतेहिं सुयादीहिं णो उकरिसं गच्छेज्जा । इदाणिं आभोगणाभोगासेवियस्थमिदमुच्यते- “से जाणमजाणं वा०'। 1॥ ३६५ ॥ सिलोगो, सोचि साधुनिसे, तेण साहुणा जाहे जाणमाणेण रागद्दोसवसएण मूलगुणउत्तरगुणाण अण्णतरं आधम्मियं 12 दीप अनुक्रम [३५१४१४] 45ECRE [289]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy