SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [८], उद्देशक , मूलं [१५...] / गाथा: [३३५-३९८/३५१-४१४], नियुक्ति : [२९५-३१०/२९३-३०८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१५...] गाथा ||३३५ अनिकायविरातः प्रणिधौ ३९८|| ॥२७६॥ श्रीदश-18 भति, वुहुग्गहणेण सेसअंतरिक्खोदगस्स गहणं कयं, हिमं पाउसे उत्तरापहे भवति, चकारेण फुसारादीण गहणं कयंति, ताणि वैकालिक | सीतोदगादीणि नो से सेविज्जा, तं पुण उण्होदर्ग जाहे तत्तं फासुगं भवति ताहे संजतो पडिग्गाहिज्जत्ति, आद-उण्होदगमेव वतन्वं चूणी तत्तफासुगगहणं न कायब, जम्हा जे उण्होदगं तमवसं तत्तं फासुयं च भविस्सइ, आयरिओ आह-न सव्वं उण्डोदर्ग तत्त८ आचार | फासुयं भवति, जाहे सध्यत्वा डंडा ताहे फासुयं भवति, अतो तत्तफासुरगहण कयं भवति, जया भिक्खादी णिग्गतो बरिसेणं तिमेज्जा गदिमाईणि वा उत्तरंतो ताहे इमे जो कुज्जा, तंजहा- 'उदउल्लं' ॥ ३४१॥ सिलोगो, तत्थ उदउल्लं बिन्दुसहित भन्नइ, 'एगग्गहणे गहणं तज्जातीयाण'मितिकाउं ससिणिमचिरट्ठियं, उदउल्लं ससणिर्दू वा कार्य को पुञ्छज्जा ण वा संलिहेज्जा, तत्थ पुंछणं वत्थेहि तणादीहि वा भवइ, संलिहणं जं पाणिणा सेलिहिऊण णिच्छोडेइ एवमादि, समुप्पेहे नाम सम्म उवहे, संम णिरिक्खतित्ति बुत्तं भवइ, तहाभूअं णाम जं उदउल्लं ससनिळू वा जाहे अपरिणतं जाणिऊण णो हत्थादीहि संघट्टेज्जा, मणिनि या जाणिचि वा एगट्ठा, उदउल्लेण कारण जाव सो आउक्काओ ण परिणओ ताव निरासणादीणि न कुज्जा, आउ: क्कायविरती गता । इदाणि अगणिकायवेरमणं भण्णाइ... 'इंगालं अगणिं अनिच०॥ ३४२ ।। सिलोगो, तत्थ इंगाला | जालारहिओ, अगणिं नाम जो अयपिंडाणुगओ फरिसगेझा, अच्ची णाम आगासाणुगता परिच्छिना अग्मिसिहा, अलाय । नाम उम्मुययं, तं जइ सजाइयं भवति तो उजणादाीण णो कुज्जा, सजोतिय नाम अपिज्झायंत, सजोइअमलायं इंगालादीणि लीय णो उजेज्जा, णो वा घट्टेज्जा, ण वा णिवावेज्जा, तत्थ उंजर्ण अवसंतुयाण, घट्टणं पराप्परं उम्मुवणं, अष्फोडणं निव्वावणं, मुणिति वा गाणित्ति वा एगट्ठा, उजणादीणि जहा नो असयं कुज्जा 'एगग्गहणे गहणं तज्जातीयाण' मितिकाउं परेणवि ण दीप अनुक्रम [३५१४१४] बE [281]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy