SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ||२७८ ३३४|| दीप अनुक्रम [२९४ ३५० ] “दशवैकालिक”- मूलसूत्र- ३ (निर्युक्तिः + | भाष्य | + चूर्णि:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा: [ २७८- ३३४ / २९४- ३५० ], निर्युक्तिः [ २७१-२९३ / २६९-२९२], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्ण: श्रीदशवैकालिक चूर्णं ८ आचार प्रणिधी ।।२६५।। न स्वाभिप्रायेणेति । इदाणिं नया 'णायंमि गिहियच्चे० ' गाहा, 'सब्वेसिपि नयाणं बहुविश्व सव्वयं निसामित्ता०' गाहा, पूर्ववद् ॥ ॐ इन्द्रियादि॥ वाक्यशुद्धयध्ययन चूर्णः समत्ता ॥ प्रणिधिः एवं सो मासासमिओ धम्मं कहे, तो तस्स सोऊण जर कोई पच्चएज्जा ताहे तस्स इमं आयारपणिधिं उवइसेज्जा, अहवा तेण धम्मं कहतेण अपसत्थपणिधाणं वज्जयंतेण पसत्थेण आयारपणिधाणेण कहेयव्वंति एतेणभिसंबंधेणागतस्स अज्झयणस्स चचारि अणुयोगदाराणि बत्तव्याणि, जहा आवस्सए, णवरं इह णामनिप्फनो भण्णइ, सोय णामणिष्फण्णो दुविधो, तं०-आमारो पणिही य, तत्थ पढमं आयारो भण्णइ सो पुव्वि उद्दिशे० ' ।। २९५ ।। गायापुब्बद्धं, जहा जो खुड्डियायारए भणिओ एत्थ सो चेव अहीणाइरित्तो भवतित्ति । इयाणि पणिधी भण्णइ, सो य चउब्विहो, तंजा-णामपणिही ठवण ०दव्य० भावपणिहीति, गामठवणाओ गताओ, दव्बपणिही य इमेण गाथापच्छद्वेण भण्णइ दुविधो य होइ पणिधी ' सो इमो, तं०-- 'दव्बे निहाणमाई • ' ॥ २९६ ॥ गाथा, पुव्यर्द्ध दण्वपणिधी जहा णिहाणगं, पणिहि णाम निक्खिविर्यति वा पणिहाणति वा एगट्ठा, आदिगहणेण अनाणिवि गहियाणि मायापक्खित्ताणि दव्वाणि, दव्यपणिधी जहा पुरिसो आयापच्छादणनिमित्तं इत्थवेसं काऊण णासेज्ज वा पविसेज्ज वा, जहा मायाकारो चक्खुमोहणं काऊण सव्यमेकतरं व पक्खिवइ एवमाइ दव्यपणिधी भावे इंदिअनोइंदिअ पच्छद्धं, भावपणिधी दुविधो, तंजहा- इंदियपणिधी नोइंदियपणिधी य, इंदियपणिधी दुविधो-पसत्थो अप्पसत्थो य, तत्थ पसत्थो इंदियपणिधी इमो' सदेसु अ रूवेसु अ० ' ॥ २९७ ॥ गाथा, सोयचक्खुघाणजीहाफासाणं पंच | अध्ययनं -७- परिसमाप्तं अध्ययनं -८- 'आचार प्रणिधि' आरभ्यते [270] ॥२६५॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy