SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा: [२७८-३३४/२९४-३५०], नियुक्ति: [२७१-२९३/२६९-२९२], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१५...] गाथा ||२७८३३४|| श्रीटा- वैकालिक चूर्णौ ॥२५९॥ बभणिओ, एक्सहो पादपूरणे, सह वज्जेणं सावज्जो, जोग- आरंभो भण्णा, जहा मम अमुगो कम्मजोगो कायब्योति, त भाषासावज्ज जोग परस्स अट्टाए णिट्ठियं सावज्जाए भासाए णालवेज्जा, किमंग पुणो अट्ठाए अप्पणोति, णिट्ठियं णाम परिसमस, ण केवलं परिसमत्रमेय सावज्जाए भासाए नालवेज्जा, किन्तु कीरमाणमपि न सावज्जाए, सुइट लट्ठी कोबो चिक्कदोरिया है एवमादि, एत्थ अणुमोदणादि दोसा भवंति, एयप्पगारं सावज्ज बज्जेयन्य साहुणा इति, अणबज्ज पुण आलवेज्जा, तत्थ सुकडं जहा सुदृछु साहुणो लोयो कडो, सुठु भायणं लेहिय एवमादि, सुपकं जहा सुविपकं घंभचारिणो बभचेरफलंति, एवमादि, द्रा सुछिणं जहा मुछिण्णा णहपासा इमेण साहुणा एवमादि, सुहडे जहा सुहरितो सण्णायगादीहिं उवसिक्खिज्जमाणो सेहोचि एवमादि, सुमए जहा सुमतं तस्स अमुकणामस्स साधुस्स पंडितमरणेणंति एवमादि, सुनिहित णाम जहा मुणिद्वितं एतस्स। साहुस्स कम्ममढविधति एवमादि, सुलट्ठ नाम सुलहूं कहं कथयतिचि एवमादि, किंच, एवं बत्तब- 'पयत्तपकत्ति व पक्क-15 मालवे ॥ ३१९ ।। वृतं, गिलाणणिमित्नमेवमालवेज्जा, जहा-जे तुभ पयनपक्कं तेल तं दलयह एवमादि, तत्थ छिन्नमविद् कारणेण एवं भणेज्जा, सो य अत्थो मणिओण य अणुमइदोसो अप्पत्तियदोसो वा भवति, पयत्तयं जहा पयत्तलट्ठी य संभार-17 घया दीयंति, अहवा एवमेवं अत्थं 'कम्महेतुति मणेज्जा, कम्महेउयं नाम सिक्खापुबगीत बुत्तं भवति, 'पहारगाढत्ति या गाढमालवे' ति जो गाढपहारीको सो गाढप्पहारित्ति भाणियचो, इतरहा अप्पचियमादि दोसा भवति । किंच- 'सव्वुकसं परग्धं वा।। ३२० ।। सिलोगो, तत्थ पणिधीए अण्णत्थ वा विकिज्जमाणे जति कोइ साई आपुच्छेज्जा, जहा- एतेसिं कतरं सुंदरंति', तत्थ न बत्तवं-इमं सुंदरंति, 'परग्छ' नाम जहा एतस्स को अग्घोत्ति पुच्छिए ण चत्तव्यं, जहा एयस्स एवं मोठं दीप अनुक्रम [२९४३५०] ॥२५॥ [264]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy