SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ॥२७८ ३३४|| दीप अनुक्रम [२९४ ३५० ] "दशवैकालिक" - मूलसूत्र-3 (निर्युक्तिः + भाष्य | + चूर्णि:) (निर्युक्तिः+|भाष्य|+चूर्णिः) अध्ययनं [७], उद्देशक [-] मूलं [१५] / गाथा: [ २७८-३३४/२९४-३५०] निर्युक्तिः [ २७१-२९३ / २६९-२९२], आष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [ ४२ ], मूलसूत्र [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: - श्रीदवैकालिक चूर्णी ॥२४७॥ - जम्हा बहुविग्धा उ मुहुत्ता अहोरत्ता य भवंति । अतो-' एवमाई उ जा भासा० ॥ २८४ ॥ सिलोगो, एवमादिगहणेण दादामि पढीहामित्ती एवमादि, एस्सकालमि जा संकिया भासा सा गहिया, एस्से नाम आगमिस्सतीति, एस्सकाले संकिया नाम तहा या होज्जा वितदा वा होज्जा, ण केवलं जं संक्रियं तमेसकाले ण भाणियचं, किंतु संपयमवि जो अतीते या काले संकिओ सोऽविन निस्संकिओ भाणिएब्यो, तत्थ संपइकाले जहा गच्छामो वक्खामो अमुगं दव्वं अनुगस्स अस्थि कहं करोमि एवमादि, अतीतेऽवि ण निरुतं संभर, तहावि भणति अहं तुम्भेहिं समं अनुगत्थ गओ तदा य मते इमं वयणं भणियं जेण सो परपवादी णडे, भए तव तहा आदेसो दिष्णो तेण तवस्स फली संपत्ती जहा, एवमेतप्यगारं संकिय भास तीताणा गएसु कालेसुन मासेज्ज, वहा जावि परणिस्सिया सावि संकिया, जहा देवदत्तो इदाणि आगमिस्सर, इमं वा सो करिस्सइ, एवं तिसुवि कालेसु परणिस्सिया ण भाणियन्त्रा, कहं पुण बत्ती, जहा सो एवं भणियाइओ, ण पुण णज्जइ-किमागभिस्सइ (ण वा आगमिसइ) ? इमं काहिति न काहिति वा ? एवमाइया, एवं पच्चयाण मिहन्याण य सामण्णेण य भणितं, तत्थ गिहस्थाणं पुख्वभावमाणाणं कहिंचि सावज्जे (न) कहणीयं, भणियं च उवरिं- 'नक्वत्तं सुमिण जोगं' सिलोगो, कारणजाए पुण जया भणिज्ज तदा इमेण पगारेण. जहा जहेत्थ निमित्तं दी सह तहा अज्ज वासेण भवियन्त्रं, अमुको वा आगमिस्सह, एवमादि, जदा पुर्णा [अणा] गंतुकामो तदा ण निस्संकियं भाणियां-जहा अहं कल्ले गमिस्सामि किं कारणं १, तत्थ वाघातो भवेज्जा, तओ तेर्सि गिहत्थाणं एवं चित्तमुप्पज्जह, जदा मुसावादी एसति, अहवा वायगेण गणीणा वा आपुच्छिओ ताहे वेसि गिहत्थाणं एवं चितया भवेज्जा, जहा एत्तिलगमवि एते ण जाणंति जहा बाघाओ भविस्सा न वा भविस्सइति, न कोऽवि एतेसिं गाणविसओ अस्थिति एवमाइ बहवे दोस्रा भवतिचिकाऊण संसदद्ध [252] भाषा धिकारः ॥२४७॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy