SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], नियुक्ति: [२४७-२६८/२४५-२६८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१५...] गाथा ||२१० श्रीदश- बैंकालिक चूर्णी ६ धमो. ॥२१५॥ २७७|| उत्तिना असवत्ता होति नायब्वा', जिणाणं वयंणं जिणवयणतिवृत्तं भवइ, ते धम्मत्यकामा जिणपवयणमोइण्णा अविरुद्धा | अन्यत्रा| भवति, कह १, जम्हा- 'धम्मस्स फलं मोक्यो ' गाथा, सो य सासओ अतुलो सिबे अणाचाहो, सो चेव अरथो अहिप्पाएतीति चाराभाव: धम्मत्थकामा, अभिप्पायति नाम अभिलसंति वा पत्थयंति वा कामयांत वा अभिप्यायति वा एगट्ठा, लोगाइयाइणो एवं मणति, जहा 'परलोगु मुत्तिमग्गो' ।। २६८ ॥ गाथा, ज ते लोगाययमादि एवं पनावयंति, जो परलोगो मुत्तिमग्गो मोक्खो य नस्थिति, तत्थ परलोगमोक्खा पसिद्धा, मुत्ति (मग्गो) नाणदसणचरित्ताणि भवंति, अवितहा इहेब जिणवयणे, णो अन्नेसु कुप्पाबयणेसुत्ति, सीसो आह-कई नज्जति जहा जीवो न(अ)स्थि, जीवे पसिद्धे सेसा परलोगादिभावा भविस्संति, आयरिओ भणइ धम्मस्थकामग्गहणाओ णज्जइ जहा जीवो अत्थि, ण जीवाभावे धम्मत्थकामाणं सिद्धी इच्छिज्जइ, पसिद्धा य लोगे धम्मत्थकामा, | तम्हा अस्थि जवित्ति । 'हंदि धम्मत्यकामाणति एतस्स वक्वाणं सम्मत्तम् । इयाणि 'निग्गंधाण सुणेहि त्ति, विगओ बाहिरभतरो ग्रन्थो जेसि ते निग्गथा तोसणं मह 'आयारगोय'ति आयारस्स गोयरो आयारगोयरो, गोयरो णाम विसओ, भीमं णाम सो आयारगोयरो कहिज्जमाणो सोआरस्स रोमहरिसं करेइ, किमंग पुण कीरमाणोत्ति?, 'सकलं' णाम संपुण्ण, सो ४ाय आयारो मयलो दुवं अहिद्विज्जइति दुरहिद्वियं, अओ एवं दुरहिट्टियं मुणेहत्ति। इदाणिं नवधम्माणं पच्चयनिमित्तं परवादि-15 मतिनिरहरणनिमित्तं च इमं भन्नइ- 'नन्नत्य एरिसं। २१४ ॥ सिलोगो, णकारी पडिसेधे बट्टइ, अन्नत्थसदो परिवज्जे, ॥२१५॥ कुतित्थाणि परिवज्जयाति, जहा जमिदाणि भन्नति ते एरिसं न अनेसु कुप्पावणेसुत्ति एवं परिवज्जयति, परमं नाम अणुत्तर, दुक्खं चरिज्जतिति दुच्चर, सच्चदुच्चराणि अविकम्म वतीति परमदुच्चर, विउलं नाम विच्छिचंति वा अर्णतंति वा विउलंति दीप अनुक्रम [२२६२९३] [220]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy