SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], नियुक्ति: [२४७-२६८/२४५-२६८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१५...] गाथा ||२१० २७७|| श्रीदश- जच्चस्सा जे पक्खलिविसयादिसु भवन्ति, अस्सतरा नाम जे विजातिजाया जहा महमदएण दीलबालियाए, जे पुण अज्जवजाति- कामभेदाः बंकालिकामा |जाता ते घोडगा भवति, चउप्पदं गयं । इदाणिं कृवियं भष्णा-'नाणाविहोवगरणं.'॥२६० ।। गाथा, तत्थ कुवियं नाम 12 चूणौ घडघडिउदुंचणियं सयणासणभाषणादि गिहवित्थारो कुचियं भण्णइ, कुवियं गतं, एसो य अस्थो छविहो चउसडिपडीयारोवि ६ धर्मा. गतो । इयाणि कामो भण्णद, तत्थ इमा सुत्तफासियनिज्जुनी, तं०-'कामो चउचीसविहो॥२६१ ॥ माथा, ओहेण ताब ॥२१३॥ चउचीसइविधो कामो भवति, सो पुण विभज्जमाणो दुविधो-संपत्तो असंपत्तो य, तत्थ संपत्तो चउदसषिधी, एते दोऽपि मिलिया | चउवीसइविधो कामो भवति, तत्थ असंपत्तो बायरउसिकाऊणं पढम भन्नइ, सो इमाए गाथाए अद्धगाथाए व भण्णइ, तं०-६ 'तत्य असंपत्तो अस्थी चिंता॥ २६२ ।। गाथा, तब्मावणा, मरणं दसमो, अद्धमाथा, सो य असंपत्तो दसविधो इमो, तंत्र अस्थी चिंता सद्धा संसरणं विक्कवया लज्जानासो पमायो उम्मायो मरण कभावणा, तत्थ अस्थो नाम अभिप्पाओ जहा कस्सह | अदट्ठणवि इत्थीरूवं सोऊणं वा इच्छा उष्पज्जा, एवमादी, चिंतानाम तत्थेव अभिनियेसो पच्छओ वा भवह इहेव रूबाइगुणा | इति, सद्धा नाम तेहिं रूवादीहिं अक्खित्तो तमेव कंखइ, कह नाम मम तीए सह समागमो होज्जा, समरणं णाम जो तमेव इच्छितभुत्तं समाणि भुज्जो विप्पयोगे सरइ, विक्कवया नाम तीए विप्पयोगे विक्कवी भवति, सोमाभिभूयो य जहोचियाणि आहाराच्छायणादीणि णाभिलसइ, लज्जपासो बाम मुहुत्ते २ तीए नामगहणं करेइ, मातिपितिनातिमादीयाणवि गुरुण पुरओ ॥२१॥ तीए नामगहणं करेमाणो पलज्जइ, पमादो नाम सब्बारंभपवत्तणपरिच्चागो अभिनिवेसेणं, उम्मादो नाम कज्जाकज्जवच्चावच्चाणं अजाणया, मरण नाम उम्मादस्स अंते मरणं भवति, तब्भावणा नाम रागवसगचणेण तमिस्थियं मण्णमाणो धमादीणि दीप अनुक्रम [२२६२९३] [218]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy