SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ||१६० २०९|| दीप अनुक्रम [१७६२२५] “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य | +चूर्णि:) अध्ययनं [५], उद्देशक [२], मूलं [१५...] / गाथा: [५१-२०९/१७६-२२५], निर्युक्तिः [ २४४ / २४४...], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [ ४२ ], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्ण : श्रीदशमैकालिक चूर्णां ५ अ० ॥२०३॥ ● असा एगइओ नाम कोइ रसलोलुयाए गिलाणादीहिं कारणह तेणियाए 'ण मे कोई विजाणयि'त्तिकाऊणं सुरमरगादीणि पिएज्जा; अहवा गिहत्थे तेणियं इमेणप्पगारेण करेज्जा, आयरियस्स गिलाणस्स वा दाहामि मा नाम कोइ वियाणति चिकाऊण आइएज्जा, तस्सेवपगारस्स दोसा इहलोइयाइया भण्णमाणा सुणसुत्ति, तत्थ नियडी माया भण्णइ, ते य दोसा इमे 'वड्डर सुंडिआ तस्त०' ॥ १९७ ॥ सिलोगो, सुंडिया नाम जा सुरातिसु गेही सा सुंडिआ भण्णति, ताणि सुरादीणि मोत्तूर्ण ण अन्नं रोयह, मायामासं च बहुई, कहीं, जाहे सो पुच्छिओ भवति ताहे मग चाल्लोबाउलोऽवि एसो नस्थि, किंच-अयसो य से सपकखे परपक्खे य भवति, जहा एस सो विडपाउ एवमादि, 'अनिव्वाणी' नाम जाहे ताणि सुरादक्षीणे ण लम्भति ताई तेर्सि जमावे परमं दुक्खं समुप्पज्जतित्ति, अहवा अणिवाणी मोक्खाभावो भण्णति, तहा असाधुता से भवति, असाधुया नाम असंजततं भण्णइ, साय हुआ सययं भवति, सययं णाम सव्वकालं, सो य 'निच्चुच्विग्गो जहा तेणो० ॥ १९८ ॥ सिलोगो, किंच-'आयरिए नाराहेइ०' ॥ १९९ ॥ सिलोगो, हृदाणिं तद्दासविसुद्वाणं भत्तपाणादीनं जो भोत्ता सो भण्ण, जहा तवं कुबह महावी ॥ २०१ ॥ सिलोगो, मेघावी दुविहो, तं०- गंथमेधावी मेरामेधावी य, तत्थ जो महंतं गंथं अहिज्जति सो गंथमेधावी, मेरामेधावी णाम मेरा मज्जाया भण्णति तीए मेराए धावातीत मेरामेधावी, पणीतस्स नाम नेहविगतीओ भण्णति, ते पणीए रसे विवज्जति, न केवलं पणीतरसं वज्जति, किन्तु मज्जप्पमादविरओ, तबस्सीति वा साहुत्ति वा एगड़ा, 'अइउकसो' ण तस्स एवमुक्करिसो भवइ जहाऽहमेव एगो साहू, को अण्णो ममाहिंतो सुंदरोति १, एवमाइगुणजुत्तस्स साधुणी इहलोइए पर लोइए य गुणे भणिहामि, तं०'तस्स पस्सह०' ॥ २०२ ॥ सिलोगो, 'तस्स'त्ति वस्त्र अमाइणो, कल्लाणंति वा सोहणंति वा एगट्ठा, 'कल्लाणं' मोक्खो [208] उद्देशः २ ॥२०३॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy