SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [१], उद्देशक [१], मूलं [१५...] / गाथा: [६०-१५९/७६-१७५], नियुक्ति: [२३५-२४४/२३४-२४४], भाष्यं [६१-६२] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१५...] गाथा ||६० TAKA १५९|| गहणेण एयाणि गहियाणि, आयरिओ भणइ. एताणि सत्यावहताणिवि अनमि समुदाणे फासुए लब्भमाणे ण गिहियव्याणि पानककालिकाकिं कारण- अप्पे सिआ.' ॥१३३ ।। सिलोगो कठो चेय. भोयणं भाणियब्बं । दाणि पाणगं भन्नइ- 'तहेबुचावयं विधिः 'चूर्णी पाण' ।। १३४ ॥ सिलोगो, 'तहेब' ति जहा भोयणं अकप्पियं पडिसिद्ध कप्पियमणुण्णायं तहा पाणगमवि भण्णइ, उच्च ५ अ० INच अवचं च उचायचं, उचं नाम जं वण्णगंधरसफासेहि उववेयं, तं च मुदिवादिपाणगादी,घउत्थरसियं वापि जे यण्णओ सोभणं गंधओ अपूर्ण रसओ परिकप्परसं फासओ अपिच्छिल तं उच्च भण्याइ त कप्पइ, अवयं णाम जमेतेहिं यण्णमंधरसफासेहिं विणिं, ॥१८५।। तं अवयं भन्नति, एवं ता वसतीए घेप्पति, अहबा उच्चावयं णाम जाणापगारं भन्नइ, वारयो नाम घडओ, रकारलकाराणमेग-18 तिमितिकाउं बारओ वालओ भन्नइ, सो य गुलफाणियादिभायणं तस्स घोवणं वारधोवणं । किंच-ससेइमं नाम पाणियं अद्द-1 देऊण तस्सोवरि पिटे संसेइज्जति, एवमादितं संसेदियं मन्नति, तमवि अनमि लन्भमाणे ण पउिगाहेज्जा, चाउलोदगादीण धोवं विवज्जए । किंच-'जं जाणेज चिरोधायं, मईए दसणेण वा। सोच्चा निस्संफियं सुद्धं, पडिगाहेज्ज संजए ॥१३५॥ तं च पाणयं चिराधोयं इमेहि कारणेहि जाणेज्जा, तं- मतीए व जाणेज्जा, पच्चक्खं पासित्ता व जाणेज्जा, मतीए नाम जे कार 101 राणेहिं जाणइ, तत्थ केई इमाणि तिण्णि कारणाणि भणंति, जहा जाब पुफोदया विरायति ताव मिस्सं, अण्णे पुण भणति- जाव || है कुसियाणि सुकंति, अण्णे भणति- जाव तंदुला सिमंति, एचइएण कालेण अचित्र भवइ, तिष्णिवि एते अणाएसा, कई !, १८५|| पुप्फोदया कयायि चिरमच्छेज्जा, फुसियाणि परिसारते चिरेण सुकंति, उहकाले लहु, कलमसालितंदुलावि लहुं सिझंति, । एतेण कारणेण, तम्हा जदा पडिपुच्छ्यिं तेण य से दायएण कहियं ताहे सोऊण जे निस्संकियं भवति, अपुग्छिए चण्णगंधरस दीप अनुक्रम [७६ ks-k+ १७५] [190]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy