SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [१], उद्देशक [१], मूलं [१५...] / गाथा: [६०-१५९/७६-१७५], नियुक्ति: [२३५-२४४/२३४-२४४], भाष्यं [६१-६२] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत पाने विधिः सूत्रांक [१५...] गाथा ||६० BACCASION १५९|| हावा अवधरेज्जा, तम्हा देंक्तियं पडियाइखे-न में कप्पइ तारिस । किंच कित्तियं भणीहामि- 'जं भवे भत्तपाणं तु' सिलोगो बालस्तन्यबैकालिका (१०३-१७१ ) जं भचपाणं उग्गमउप्पायणेसणेहिं सुदं वा निस्संकियं न भवइ, सम्बेहि पगारेहिं गविस्समाणं संकियं, चूर्णौ । तमेवप्पकारं कप्पाकप्पे संकियं दंतियं पडियाइक्खे न मे कप्पा वारिसं। किं च 'दगवारएण' सिलोगो (१०४-१७२) दगवारओ ५ अ० पाणीयगड्डयओ, जत्थ अन्नपाणं भायणे छूटं तं तेण दगवारएण पिहियं, निस्सा-पेसणी तीय पिहियं होजा, पीठेण कट्ठादिम-2 ॥१८॥ तेणवि पिहियं होज्जा, लोढो सिलापुत्तओ जंतगं वा लोढो मटियादी सिलेसो-जउमयणादी, जे एवमादीहि लित्तं तं च उभिदिया' सिलोगो (१०५-१७२) पिहितमेतेहिं वारगादीहिं लेबेहिं वा लित्तं दारयं उभिदिऊण समणट्ठा देइ, दतिय ८ पडियाइक्खे- न मे कप्पइ तारिसं । किं च-'असणं पाणगं वापि, खादिम सादिमं तहा'। सिलोगो (१०६-१७२) दाणडापगडं नाम कोति वाणियगमादी दिसामु चिरेण आगम्म घरे दाणं देतित्ति सव्वपासंडाणं तं दाणहूं पगडं भण्णइ, | सा पुण तं साहुं सड्डियत्तणेण देइ धम्मनिमित्तं, तं पुण सयं वा जाणेज्जा अनओ वा सोच्चा, सेसं कंठयं । किं च- 'असणं | पाणगं वावि, खातिमं साइमं तहा' सिलोगो (१०८-१७३), पुन्नत्थापगडं नाम जं पुण्णानिमिचं कीरइ तं पुण्णई पगडं भण्णाइ, सेस कंठ्यं । किं च-' असणं पाणगं' सिलोगो (११०-१७३) वणिमट्ठापगडं नाम सक्काइभचेसु जे अप्पाणं वण्णेति, सेस कंठयं, तहा ' असणं पाणगं' सिलोगो (११२-१७३) समणडापगड नाम समणा पंच, तेसिं अट्ठाए ॥१८॥ | कयं तं समणट्ठापगडं, सेस कंठ्यं । तं च इमेसि एगतरं होज्जा तं० 'उद्देसियं ' सिलोगो (११४-१७६ ) कंठयो, जति 120 संकितं, किंच 'उग्गमं से य पुच्छेज्जा' सिलोगो (११५-१७४ ) उग्ममं जा पभूयं तो पुच्छेज्जा जहा कस्सा पकयंति, दीप अनुक्रम [७६ १७५] 4. [186]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy