SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [४], उद्देशक H, मूलं [१-१५] / गाथा: [३२-५९/४७-७५], नियुक्ति: [२२०-२३४/२१६-२३३], भाष्यं [५-६०] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१-१५] गाथा ||३२ चूर्णी. ५९|| श्रीदश- सदोऽवधारणे, किमयधारयति , साधूर्ण चेव संपुण्णा दया जीवाजीवविसेसं जाणमाणाणं, ण उ सकाणं जीवाजीवविसेस 14 वैकालिका | अजाणमाणाणे संपुण्णा दया भवन्ति, चिइ नाम अच्छइ, सब्बसद्दो अपरिसेसवादी, संजओ पसिद्धो चेप, सम्वसंजताणं अपरि-17 IXसेसाणं जीवाजीवादिसु गातेसु सतरसविधो संजमो भवइ, जो पुण अन्नाणी सो किं काहिई १, कह वा सो ठेयपावगाणं विसेसला ४ अ० Xणाहिति । तत्थ छयं नाम हितं, पावं अहियं, ते य संजमो असंजमो य, दिद्रुतो अंधलओ, महानगरदाहे नयणविउत्तो ण याणाति केण दिसाधारण मए गंतवंति, तहा सोवि अनाणा माणस्स विसेसं अपाणमाणो कहं असंजमदवाउ णिग्गच्छिहिति?, ॥१३॥ किंच- 'सोच्चा जाणइ कल्लाणं, सोच्चा जाणइ पावमं । उभयपि जाणई सोच्चा, जंछेयं तं समायरे (४२-१५७) सोच्चा नाम सुत्तस्थतदुमयाणि सोऊण गाणदंसणचरित्ताणि वा सोऊण जीवाजीवादी पयत्था वा सोऊण जाणइ कल्लाणं पावयं डाच, कई नाम नीरोगया, साय मोक्खो, तमणेइजतं कल्लाणं, ताणि य णाणाईणि, जेण य करण कम्म बज्झाइ तं पावं सोय। असंजमो, तंपि सोऊण जाया. उभयं नाम कल्लाणं पाचयं च दोवि सोच्चा जाणइ, केद पुण आयरिया कल्लाणपावयं च देसविरयस्स पावयं इच्छंति, तमवि सोऊण जाणति, एवं सोच्चा जाणिऊण किं कायवंति आह- 'जं छेयं तं समायरे एताणि कल्लाणपापयाणि जाणिऊण जमिह परंमि य लोए हितं तं समायरिव्यंति । किंच- 'जो जीवेवि न याणाइ, अजीवेवि न या-1 णई । जीवाजीवे अयाणतो, कहं से णाहिति संजम (४३-१५७) जो जीवेवि वियाणाइ, अजीवेवि बियाणइ । ॥१६१।। जीवाजीचे बियाणलो, सो हुनाहिति संजमं (४४-१५७) एत्थ निदरिसणं जो साहूं जाणइ सो तप्पडिपक्षमसाधुमवि जाणइ, एवं जस्स जीवाजीवपरिण्णा अस्थि सो जीवाजीवसंजम घियाणइ, तत्य जीषा न हतया एसो जीवर्सजमा भण्णद दीप अनुक्रम [३२-७५] [166]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy